________________
दसमं पाहाडं (बावीसइमं पा०)
६५७
दुवालसमं पुण्णिमासिणि जोएति । एवं खलु एतेणवाएणं ताओ-ताओ पुण्णिमासिणिट्ठाणाओ मंडलं च उव्वीसेणं सएणं छेत्ता दुबत्तीसं-दुबत्तीसं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं पुणिमासिणि चंदे जोएति ।।
१४२. ता एते सि णं पंचण्हं संवच्छ राणं चरिमं बावद्धिं पुणिमासिणि चंदे कसि देसंसि जोएति ? ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागे वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहि य कलाहिं पच्चथिमिल्लं चउन्भागमंडलं असंपत्ते, एत्थ णं से चंदे चरिमं बावठि पुषिणमासिणि जोएति ॥
१४३. ता एते सि णं पंचण्हं संवच्छराणं पढमं पुणिमासिणि सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे चरिमं बावट्ठि पुण्णिमासिणि जोएनि ताओ पुण्णिमासिगिट्टाणाओ मंडलं चउब्बीसेणं सएणं छेत्ता च उणवति भागे उवाइणावेत्ता, एत्थ णं से सूरे पढम पुषिणमासिणि जोएति ॥
१४४. ता एतेमि णं पंचण्हं संवच्छ राणं दोच्चं पुणिमासिणि सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे पढम पुगिण मासिणि जोएति ताओ पुणिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दो चउणवति भागे उवाइणावेत्ता, एत्थ णं से सरे दोच्चं पुणिमासिणि जोएति ।।
१४५. ता एतेसि णं पंचण्हं संवच्छराणं तच्चं पुणिमासिणि सुरे कंसि देसंसि जोएति ? ताजंसि णं देसंसि सूरे दोच्चं पुण्णिमासिणि जोएति ताओ पुणिमासिणिटाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउति भागे उवाइणावेत्ता, एत्थ णं से सरे तच्चं पुण्णिमासिणि जोएति ।।
१४६. ता एतेसि णं पंचण्हं संवच्छराणं दुवालममं पुणिमासिणि सूरे कसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे तुच्चं पुषिणमासिणि जोएनि ताओ पूण्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता अट्टछत्ताले भागसए उवाइणावेत्ता, एत्थ णं से सूरे दुवालसमं पुणिमासिणि जोएति । एवं खलु एतेण वागणं ताओ-ताओ पुण्णिमामिणिट्ठाणाओ मंडलं चउव्वीसेणं स एणं छेत्ता चउणउति-च उणउति भागे उबाइणावेत्ता तंसितंसि देसंसि तं-तं पुगिमासिणि सूरे जोएति ।।
१४७. ता एतेसि णं पंचण्डं संवच्छराणं चरिमं बावट्ठि पुण्णि मासिणि सूरे कमि देसंसि जोएति ? ता जंबदीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाक्षिणाय जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरस्थिमिल्लसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागे वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहि १. चउभागे (क,ग,घ,ट,व); असौ पाठः 'सप्त. ३. अस्थ सूत्रस्य स्थाने 'ट.व' प्रत्योः पाट संक्षा विशतिभागानुपादाय' इति वृत्त्यनुसारेण
विद्यते एवं तच्चपि णवरं दोच्चाहो।
४. अट्टानीसामं भागं (ग,घ,ट,व)1 स्वीकृतः ।
५. उवादिणावेत्ता (क,ग,घ); उवातिणावेत्ता २. पुणपुच्छा (ट) सर्वत्र।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org