________________
चरथो वक्खारो
उड्ढं उच्चत्तेणं, अद्धकोसं उच्चेहेणं, अद्धकोसं बाहल्लेणं, वडरामय वट्टलट्ठसंठिय-सुसिलिट्ठपरिघट्टमट्ठसुपतिट्ठा वण्णओ' । वेइगा-वणसंड- तिसोवाण- तोरणा य भाणियव्वा' ।।
१२६. तासि णं सभाणं सुहम्माणं छच्च मणोगुलियासाहस्सीओ पण्णत्ताओ, तं जहापुरत्थिमेणं दो साहस्सीओ पण्णत्ताओ, पन्चत्थिमेणं 'दो साहस्सीओ" दाहिणेणं एगा साहस्सी, उत्तरेणं एगा जाव दामा चिट्ठेति ॥
१३०. एवं गोमाणसियाओ, णवरं - धवघडियाओ ||
१३१. तासि णं सुधम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते " ।। १३२. मणिपेढिया दो जोयणाई आयाम विक्खभेणं, जोयणं बाहल्लेणं ॥ १३३. तासि णं मणिपेढियाणं उप्पि माणवए चेइयखंभे महिंदज्झयप्पमाणे ॥ १३४. उवरिं” छक्कोसे" ओगाहित्ता हेट्ठा छक्कोसे वज्जित्ता 'जिणस कहाओ पण्णत्ताओ" ||
१३५. माणवगस्स पुव्वेणं सीहासणा सपरिवारा”, पच्चत्थिमेणं मयणिज्जा, वण्णओ ||
१३६. सयणिज्जाणं उत्तरपुरत्थि मे " दिसिभाए खुड्डगमहिंदज्झया मणिपेढियाविहूणा महिदज्झयप्पमाणा ॥
१३७. तेसि अवरेण चोप्पाला पहरणकोसा । तत्थ णं बहवे फलिहरयणपामोक्खा जाव चिट्ठति ॥
१३८. सुहम्माणं उपि अट्ठट्ठमंगलगा" ॥
१३. तासि णं उत्तरपुरत्थिमेणं सिद्धायतणा । एसेव जिणघराणवि गमो, णव २३इमं णाणत्तं - एतेसि णं बहुमज्झदेसभाए पत्तेयं - पत्तेयं मणिपेढियाओ दो जोयणाई आयाम
१. जी० ३।३६३, ३६४ ।
२. उक्ता महेन्द्रध्वजा, अथ पुष्करिण्यः ताश्च 'वेइयावणसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते ( शाबू ) ।
३. जी० ३।३६५, ३६६ ।
३।४०२, ४०३ सूत्रम्
११,१२. छाक से ( अ, क, ख, त्रि, ब, स ) १३. जिणसकहा वष्णओ (क.ग )
१४. जी० ३१४०४,४०५ 1
१५. जी० ३।४०६, ४०७ ।
१६. उत्तरओ ( अ, क, ख, त्रि, ब, स ) 1 १७. खुड्डाग° (क, ख, स ) ।
१८. जी० ३१४०८.४०६ ॥
४. दोणि ( अ, ब ) ; दुण्णि ( क, ख, त्रि, स )
T
५ जी० ३।३६७
६. जी० ३३६८ ।
७. धूवघडिया (अब); धूवघडिओ ( क, ख, १६. पामुक्खा (क, ख, त्रि, प, स ) 1
२०. जी० ३१४१०
४६३
Jain Education International
त्रि,स) ।
८. अत्र मणिवर्णादयो वाच्याः उल्लोकाः पद्मलतादयोपि च चित्ररूपाः (शाबू ) ; जी० ३:३६६,
२१. सुधर्म योरुपर्यष्टाष्टमङ्गलकानि इत्यादि तावद् वक्तव्यं यावद् बहवः सहस्रपत्र हस्तकाः सर्वरत्नमया इत्यादि (शा) 1
४००। ६. जं० ४। १३२ ।
२२. सिद्धायणाओ ( अ, ब ) ।
१०. पूर्णपाठावबोधार्थं द्रष्टव्यं जीवाजीवाभिगमस्य २३. णवर ( अ, क, ब, स )
1
For Private & Personal Use Only
www.jainelibrary.org