________________
४६४
जंबुद्दीवपण्णत्ती
विक्खंभेणं, जोयणं बाहल्लेणं । तासि उप्पि पत्तेयं-पत्तेयं देवच्छंदया पण्णत्ता--दो जोयणाई आयाम-विक्खंभेणं, साइरेगाइं दो जोयणाई उड्ढं उच्चत्तेणं, सव्वरयणामया। जिणपडिमा, वण्णओ जाव' धूवकडुच्छुगा ।
१४०. एवं चेव अवसेसाणवि सभाणं जाव उववायसभाए' सयणिज्जं 'हरओ य" अभिसेयसभाए बहू आभिसेक्के भंडे', अलंकारियसभाए' बहू अलंकारियभंडे' चिट्ठइ, ववसायसभासु पोत्थयरयणा, णंदा पुवखरिणीओ, बलिपेढा ‘दो जोयणाई आयाम-विक्खंभेणं जोयणं बाहल्लेणं' जावसंगह-गाहा---
उववाओ संकप्पो, अभिसेय विहूसणा य ववसाओ । अच्चणियसुधम्मगमो, जहा य परिवारणाइड्ढी" ॥१॥ जावइयंमि पमाणंमि, हुंति जमगाओ" णीलवंताओ२ ।
तावइयमंतरं खलु, जमगदहाणं दहाणं च ॥२॥ १४१. कहि णं भंते ! उत्तरकुराए कुराए णीलवंतदहें णाम दहे पण्णत्ते ? गोयमा! जमगाणं * दक्खिणिल्लाओ चरिमंताओ अट्ठसए चोत्तीसे चत्तारि य सत्तभाए 'जोयणस्स अवाहाए' सीयाए महाणईए बहुमज्झदेसभाए, 'एत्थ णं णीलवंतद्दहे णामं दहे पण्णत्ते".... दाहिणउत्तरायए पाईणपडीणविच्छिण्णे जहेव पउमद्दहे तहेव वण्णओ मेयन्वो, णाणत्तंदोहिं पउमवरवेइयाहिं दोहि य वणसंडेहि संपरिक्खित्ते, ‘णीलवंते णाम णागकुमारे देवे, सेसं तं चेव णेयव्वं ॥
१४२. णीलवंतदहस्स पुव्वावरे पासे 'दस दस'२१ जोयणाई अबाहाए, एत्थ णं वीसं १.जी. ३.४१२-४२० ।
६. यावत्पदात 'सव्वरयणामया अच्छा पासाईया २. x (प,शावृ)।
४'। (शाव); जी० ३।४२१-४३८ । ३. ओतावसभाए (क)।
१०. परियारणाइड्ढी (अ,ख,त्रि,ब); परिआरणा४. 'अ,क,ख,पि,ब,स,पुव हीच' एतेषु सर्वेष्वपि इड्ढो (क,रा)।
हरओ य' इति पाठः 'आभिसेक्के भंडे' इति ११. जवगाओ (अ,ब) । पाठानन्तरं विद्यते, किन्तु जीवाजीवाभिगमस्य १२. लवंताओ (अ,क,ख,ब) । ३,४२५ सूत्रस्यावलोकनेन एतज्ज्ञायते—उप- १३. जवग (अ,ब)। पातसभायाः उत्तरपौरस्त्ये ह्रदो विद्यते, तस्य १४. जेलमंतहहे (अ,ब) 1 उत्तरपौरस्त्ये अभिषेकसभा विद्यते, अतः 'हरओ १५. जवगाणं (अ,ब); जमिगाणं (ज)। य' इति पाठः अभिषेकसभातः पूर्वमेव १६. अबाहाए जोयणस्स (अ,त्रि,ब,स); आबाहाए युज्यते।
___ जोयणस्स (क,ख) । ५. भंडे हरओ य (अ,क,ख,त्रि,ब,स)। १७. x (अ,क,ख,ब,स)। ६. आलंकारियसभाए (अ,ब)।
१५. पादीणपडिण° (अ,ब) | ७. आलंकरिय° (अ,क,ख,त्रि,ब,स) ।
१६. x (अ,क,ख,त्रि,ब,स)। ८. सव्वरयणामया' सकोसं जोयणं बाहल्लेणं २०. जं० ४१३.२२ । (अ,क,ख,त्रि,बस पुवाही)।
२१. दह २ (अ,क,ख,ब,स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org