________________
४९२
जंबुद्दीवपणतो वणमाला ॥
१२२. तेसि ण दाराणं पुरओ पत्तेयं-पत्तेयं तओ मुहमंडवा पण्णत्ता । ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं, छस्सकोसाई जोयणाई विक्खंभेणं, साइरेगाइं दो जोयणाई उड्ढे उच्चत्तेणं जाव' दारा भूमिभागा* य ।।
१२३. पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेढियाओ। ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं, अद्धजोयणं बाहल्लेणं, सव्वमणिमईओ सीहासणा भाणियव्वा ॥
१२४. तेसि णं पेच्छाघरमंडवाणं पुरओ मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ 'दो जोयणाई' आयाम-विक्खंभेणं, जोयणं बाहल्लेणं, सव्वमणिमईओ॥
१२५. तासि णं उप्पि पत्तेयं-पत्तेयं 'थूभा पण्णत्ता । ते णं थूभा 'दो जोयणाई उड्ढे उच्चत्तेणं, 'दो जोयणाई' आयाम-विक्खंभेणं, सेया संखतलविमल-णिम्मल-दधिघणगोखीर-फेण-रययणिगरप्पगासा जाब" अट्ठमंगलया ॥
१२६. तेसि णं थूभाणं चउद्दिसि चत्तारि मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं, अद्धजोयणं बाहल्लेणं, जिणपडिमाओ२ वत्तव्वाओ। चेइयरुक्खाणं मणिपेढियाओ दो" जोयणाई आयाम-विक्खंभेणं, जोयणं बाहल्लेणं, चेइयरुक्खवण्णओ५॥
१२७. तेसि णं चेइयरुक्खाणं पुरओ तओ मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं, अद्धजोयणं बाहल्लेणं ।।
१२८. तासि णं उप्पि पत्तेयं-पत्तेयं महिंदज्झया पण्णत्ता । ते णं अट्ठमाइं जोयणाई १. जी० ३१३७४,३७५ ।।
पण्णत्ते (जी. ३:३८१) । २. भूमिभागो (क,ख,त्रि,स)।
८. सातिरेगाइं दो जोयणाई (जी० ३१३८१)। ३. जी० ३।३७६ ।
६. जोयणं (अ,क,ख,त्रि,ब,स); अयमपि पाठः ४. जी० ३,३७७-३७६ ।
'प' सङ्केतितादर्श शान्तिचन्द्रीयदृत्ति चानुसृत्य ५,६. जायणं, अद्धजोयणं. (अ,क,ख,त्रि,ब,स); स्वीकृतः । वृत्तिकर्तुः टिप्पणी एवमस्ति-द्वे स्वीकृत पाठः ' सङ्कतितादर्श शान्तिचन्द्रीय- योजने ऊध्वोच्चत्वेन द्वे योजने आयामवृत्तः परम्परानुसारी वर्तते । अस्य पाठस्य विष्कम्भाभ्यां व्याख्यातो विशेष प्रतिपत्ति' रिति विषये उपाध्यायशान्तिचन्द्रेण एका टिप्पणी देशोने द्वे योजने आयामविष्कम्भाभ्यां ग्राह्ये, चापि कृतास्ति-यद्यप्येतत्सूत्रादर्शषु 'जोयणं अन्यथा मणिपीठिकास्तूपयोरभेद एड स्यात् । आयामविक्खंभेणं अद्धजोयणं बाहलेणं' इति १०. संखदल (प,शाव)। पाठो दृश्यते तथापि जीवाभिगमपाठदृष्टत्वेन ११. जी० ३१३८१,३८२ । राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः १२. जिणपडिमाओ चेव (अ,ब)। स्तूपमणिपीठिकाया: द्विगुणमानत्वेन दृष्टत्वा- १३. जी. ३३८३,३८४ ॥ च्चायं सम्यक् पाठः सम्भाव्यते, आदर्शषु लिपि- १४. (अ,ब) । प्रमादस्तु सुप्रसिद्ध एव।
१५. जी० ३।३८५-३६१ । ७. तो थूभा (अ,क,ख,त्रि ,ब,स); चेइयथूभे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org