________________
अट्ठावीसइमं आहारपयं भावपण्णवणं पडुच्च णियमा एगिदियसरीराइं आहारेंति ।।
१००. बेइंदिया पुव्वभावपण्णवणं पडुच्च एवं चेव, पडुप्पण्णभावपण्णवणं पडुच्च बेइंदियसरीराई आहारैति ॥
१०१. एवं जाव चउरिदिया ताव' पुव्वभावपण्णवणं पडुच्च एवं, पडुप्पण्णभावपण्णवणं पडुच्च णियमा जस्स जति इंदियाई तइंदियसरीराई ते आहारेंति । सेसा जहा
रइया जाव वेमाणिया ।। लोमाहार-पदं
१०२. णेरइया णं भंते ! कि लोमाहारा पक्खेवाहारा ? गोयमा ! लोमाहारा, णो पक्खेवाहारा । एवं एगिदिया सब्वे देवा य भाणियव्वा जाव वेमाणिया ।।
१०३. बेइंदिया जाव मणुसा लोमाहारा वि पक्खेवाहारा वि ।। मणभक्खि -पदं
१०४. पेरइया णं भंते ! किं ओयाहारा ? मणभक्खी ? गोयमा ! ओयाहारा, णो मणभक्खी। एवं सव्वे ओरालियसरीरा वि ॥
१०५. देवा सव्वे जाव वेमाणिया ओयाहारा वि मणभक्खी वि। तत्थ णं जेते मणभक्खी देवा तेसि णं इच्छामणे' समुप्पज्जइ-इच्छामो णं मणभक्खणं करित्तए। तए णं तेहिं देवेहिं एवं मणसीकते समाणे खिप्पामेव जे पोग्गला इट्ठा कंता' पिया सुभा मण्ण्णा मणामा ते तेसिं मणभक्खत्ताए परिणमंति, से जहाणामए--सीता पोग्गला सीयं पप्प" सीयं चेव अतिवतित्ताणं चिठ्ठति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अतिवतित्ताणं चिटठंति, एवामेव तेहिं देवेहि मणभक्खणे कते समाणे से इच्छामणे खिप्पामेव अवेति।
बीओ उद्देसओ गाहा___ आहार १ भविय २ सपणी ३ लेस्सा ४ दिट्ठी य ५ संजय ६ कसाए ७ ।
णाणे ८ जोगुवओगे ६,१० वेदे य ११ सरीर १२ पज्जत्ती १३ ॥ आहारदारे आहारगादी-पदं
१०६. जीवे णं भंते ! किं आहारए ? अणाहारए ? गोयमा ! सिय आहारए सिय अणाहारए। एवं नेरइए जाव असुरकुमारे जाव वेमाणिए ॥
१०७. सिद्धे णं भंते ! कि आहारए ? अणाहारए ? गोयमा ! णो आहारए, अणाहारए॥
१०८. जीवा णं भंते ! कि आहारया ? अणाहारया ? गोयमा ! आहारगा वि १. जाव (ख,घ)।
प्रधानं मनः' इति व्याख्यातमस्ति । २. तेइंदिय (क,ग,ध); तेंदिय (ख); तइ+ ४. सं० पा० ---कता जाव मणामा। इंदिय =तइंदिय॥
५. पप्पा (ख) उभयत्रापि । ३. 'मणे' अत्र मलयगिरिणा इच्छा पदं नैव ६. वावेति (क,घ)। व्याख्यातम्, अस्य विषयस्योपसंहारे 'इच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org