________________
११८
पण्णवणासुतं
वीसाए वाससहस्साणं॥
८४. पाणए पुच्छा । गोयमा! जहण्णेणं एगूणवीसाए वाससहस्साणं, उक्कोसेणं वीसाए वाससहस्साणं ॥
८५. आरणे पुच्छा । गोयमा ! जहण्णणं वीसाए वाससहस्साणं, उक्कोसेणं एक्कवीसाए वाससहस्साणं ।।
८६. अच्चुए पुच्छा ! गोयमा ! जहण्णे एक्कवीसाए वाससहस्साणं, उक्कोसेणं बावीसाए वाससहस्साणं ॥
७. हेट्ठिमहेट्ठिमगेवेज्जगाणं पुच्छा। गोयमा ! जहणेणं बावीसाए वाससहस्साणं, उक्कोसेणं तेवीसाए वाससहस्साणं । एवं सब्वत्थ सहस्साणि भाणियव्वाणि जाव सव्वळं।
८८. हेट्ठिममज्झिमाणं पुच्छा। गोयमा ! जहण्णणं तेवीसाए, उक्कोसेणं चउवी. साए।
८६. हेट्ठिमउवरिमाणं पुच्छा । गोयमा ! जहण्णेणं चउवीसाए, उक्कोसेणं पणु. वीसाए॥
१०. मज्झिमहेट्ठिमाणं पुच्छा । गोयमा ! जहण्णणं पणुवीसाए, उक्कोसेणं छब्बीसाए ।
६१. मज्झिममज्झिमाणं पुच्छा । गोयमा ! जहण्णेणं छव्वीसाए, उक्कोसेणं सत्तावीसाए ।
६२. मज्झिमउवरिमाणं पुच्छा। गोयमा ! जहण्णेणं सत्तावीसाए, उक्कोसेणं अट्ठावीसाए ॥
६३. उवरिमहेट्ठिमाणं पुच्छा। गोयमा ! जहण्णेणं अट्ठावीसाए, उक्कोसेणं एगूणतीसाए॥
१४. उवरिममज्झिमाणं पुच्छा! गोयमा ! जहण्णेणं एगूणतीसाए, उक्कोसेणं तीसाए।
६५. उवरिमउवरिमगेवेज्जगाणं पुच्छा। गोयमा ! जहण्णेणं तीसाए, उक्कोसेणं एक्कतीसाए॥
६६. विजय-वेजयंत-जयंत-अपराजियाणं पुच्छा। गोयमा ! जहण्णेणं एक्कतीसाए, उक्कोसेणं तेत्तीसाए। ___६७. सव्वट्ठसिद्धगदेवाणं' पुच्छा । गोयमा ! अजहण्णमणुक्कोसेणं तेत्तीसाए वाससहस्साणं आहारठे समुप्पज्जति ।। सरीराहार-पदं
१८. रइया णं भंते ! किं एगिदियसरीराइं आहारेति जाव पंचेंदियसरीराइं आहारेति ? गोयमा ! पुव्वभावपण्णवणं पडुच्च एगिदियसरीराइं पि आहारेंति जाव पंचेंदियसरीराइं पि, पडुप्पण्णभावपण्णवणं पडुच्च णियमा पंचेंदियसरीराइं आहारेति । एवं जाव थणियकुमारा॥
६६. पुढविक्काइयाणं पुच्छा । गोयमा ! पुन्वभावपण्णवणं पडुच्च एवं चेव, पडुप्पण्ण१. सव्वट्ठगदेवाणं (क,प)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org