________________
पंचवीसइमं कम्मबंधवेयपय
१. कति णं भंते ! कम्मपगडीओ पण्णत्ताओ? गोयमा! अट्र कम्मपगडीओ पण्णत्ताओ, तं जहा णाणावरणिज्ज जाव अंतराइयं । एवं गेरइयाणं जाव वेमाणियाणं ।
२. जीवेणं भंते ! णाणावरणिज्जं कम्म बंधमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! णियमा अट्ट कम्मपगडीओ वेदेति । एवं णेरइए जाव वेमाणिए । एवं पुहत्तेण वि॥
३. एवं वेयणिज्जवज्जं जाव अंतराइयं ।।
४. जीवे णं भंते ! वेयणिज्ज कम्मं बंधमाणे कइ कम्मपगडीओ वेदेइ ? गोयमा ! सत्तविहवेयए वा अट्ठविहवेयए वा चउबिहवेयए वा । एवं मणूसे वि । सेसा रइयाई एगतेण वि पुहत्तेण वि णियमा अट्ट कम्मपगडीओ वेदेति जाव वेमाणिया ।।
५. जीवा णं भंते ! वेदणिज्ज कम्मं बंधमाणा कति कम्मपगडीओ वेदेति ? गोयमा ! सब्वे वि ताव होज्जा अट्ठविहवेदगा य चउविहवेदगा य १ अहवा अट्ठविहवेदगा य चउविहवेदगा य सत्तविहवेदगे य २ अहवा अट्ठविहवेदगा य चउविहवेदगा य सत्तविहवेदगा य ३ । एवं मणूसा वि भाणियव्वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org