________________
एगवीस इमं ओगाहणसठाणपयं
२६७
६१. असुरकुमारभवणवासिदेवपंचेंदियवे उब्वियसरीरे णं भंते ! किसंठिए पण्णत्ते ? गोयमा! असुरकुमाराणं देवाणं दुविहे सरीरे पण्णत्ते, तं जहा-- भवधारणिज्जे य उत्तरवेउविए य । तत्थ णं जेसे भवधारणिज्जे से णं समचउरंससंठाणसं ठिए पण्णत्ते । तत्थ णं जेसे उत्तरवे उब्विए से ण णाणासंठरणसंठिए पग्णत्ते। एवं जाव थणियकुमारदेवपंचेंदियवेउब्वियसरीरे । एवं वाणमंतराण वि, णवरं- ओहिया वाणमंतरा पुच्छिज्जति । एवं जोइसियाण वि ओहियाणं । एवं सोहम्म जाव अच्चुयदेवसरीरे ॥
६२. गेवेज्जगकप्पातीयवेमाणियदेवपचे दियवेउव्वियसरीरे ण भंते ! किसंठिए पण्णते ? गोयमा ! गेवेज्जगदेवाणं एगे भवधारणिज्जे सरीरए । से णं समचउरसंठाणसंठिए पण्णत्ते । एवं अणुत्तरोववातियाण वि।। वेउब्वियसरीरे पमाण-पदं
६३. वेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहणेणं अंगुलम्स असंखेज्जइभाग, उक्कोसेणं सातिरेगं जोयणसतसहस्सं ।।।
६४. वाउक्काइयएगिदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं ॥
६५. जेरइयपंचेंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता? गोयमा ! दुविहा पणत्ता, तं जहा-भवधारणिज्जा य उत्तरवे उव्विया य । तत्थ णं जासा' भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं पंचधणसयाई। तत्थ णं जासा उत्तरवे सव्विया सा जहण्णेणं अंगुलम्स संखेज्जइभाग, उक्कोसेणं धणुसहस्सं ॥
६६. रयणप्पभापुढविणे रइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता? गोयमा! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जासा भवधारणिज्जा सा जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त धणइं तिण्णि रयणीओ छच्च अंगूलाई। तत्थ णं जासा उत्तरवेउव्व्यिा सा जहण्णणं अंगूलस्स संखेज्जइभाग, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ॥
६७. सक्करप्पभाए पुच्छा। गोयमा! जाव तत्थ णं जासा भवधारणिज्जा सा जहण्णणं अंगूलस्स असंखेज्जइभाग, उक्कोसेणं पण्णरस धणई अड्डाइज्जाओ रयणीओ। तत्थ पंजासा उत्तरउब्विया सा जहण्णणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं एक्कतीस धणूई एक्का य रयणी। वालुयप्पभाए भवधारणिज्जा एक्कतीसं धणूई एक्का य रयणी, उत्तरवे उब्विया वावढि धणूइं दोण्णि य रयणीओ। पंकप्पभाए भवधारणिज्जा बावटुिं धणइं दोण्णि य रयणीओ, उत्तरवेउग्विया पणुवीसं धणुसतं । धूमप्पभाए भवधारणिज्जा पणुवीसं धणुसतं, उत्तरवेउव्विया अड्डाइज्जाइं धणुसताई। तमाए भवधारणिज्जा अड्डाइज्जाइंधणुसताई, उत्तरवे उव्विया पंच धणुसताई। अहेसत्तमाए भवधारणिज्जा पंच धणुसताई, उत्तरवे उव्विया धणुसहस्सं । एयं उक्कोसेणं । जहण्णणं भवधारणिज्जा अंगुलस्स असंखेज्जइभाग, उत्तरवेउव्विया अंगुलस्स संखेज्जइभागं ।। १. जेसे (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org