________________
एक्कारसमं भासापयं
१७५ गेहति ? मज्झे गेहति ? पज्जवसाणे गेहति ? गोयमा ! आदि पि गेहति, मज्झे वि गण्हति, पज्जवसाणे वि गेण्हति ।।
६७. जाई भंते ! आदि पि गेण्हति मज्झे वि गेण्हति पज्जवसाणे वि गेण्हति ताई कि सविसए गेहति ? अविसए गेहति ? गोयमा ! सविसए गेहति, णो अविसए मेण्हति ॥
६८. जाई भंते ! सविसए गेहति ताइं किं आणुपुचि गेण्हति ? अणाणुपुब्बि गेण्हति ? गोयमा ! आणुपुर्दिव गेहति, णो अणागुपुवि गेहति ।।
६६. जाई भंते ! आणुपुवि गेहति ताई किं तिदिसि गेहति जाव छद्दिसि गेण्हति ? गोयमा ! णियमा छदिसि गेण्हति ।। गाहा
पुट्ठोगाढ अणंतर, अणू य तह बायरे य उड्डमहे ।
आदि विसयाणुपुवि, णियमा तह छद्दिसिं चेव ॥१॥ ७०. जीवे णं भंते ! जाई दन्वाइं भासत्ताए गेहति ताई कि संतरं गेहति ? निरंतर गेण्हति ? गोयमा ! संतरं पि गेण्हति, निरंतर पि गेहति । संतरं मिण्हमाणे जहणेणं एगं समयं, उक्कोसेणं असंखेज्जसमए अंतरं कटु मेण्हति । निरंतरं गिण्हमाणे जहण्णेणं दो समए, उक्कोसेणं असंखेज्जसमए अणसमयं अविरहियं निरंतर गण्हति ।।
७१. जीवे गं भंते ! जाई दवाई भासत्ताए गहियाइं णिसिरति ताई कि संतरं णिसिरति ? णिरंतरं णिसिरति ? गोयमा ! संतरं णिसिरति, णो णिरंतरं णिसिरति । संतरं णिसिरमाणे एगेणं समएणं गेण्हइ एगेणं समएणं णिसिरति' । एएणं गहण-णिसिरणोवाएणं जहण्णेणं दुसमइयं उक्कोसेणं असंखेज्जसमश्यं अंतोमुहत्तयं गहण-णिसिरणं' करेति ।।
७२. जीवे गं भंते ! जाइं दव्वाइं भासत्ताए गहियाई णिसिरति ताई कि भिण्णाई णिसिरति ? अभिण्णाइं णिसिरति ? गोयमा ! भिण्णाई पि गिसिरति अभिण्णाई पि णिसिरति । जाइं भिण्णाई णिसिरति ताई अणंतगुणपरिवूड्डीए 'परिवड्डमाणाई-परिवड्डमाणाई" लोयंतं
१. अस्य स्थापना एवं---
नि
आदर्शषु अस्य स्थापना अन्यथा पिलभ्यते...
२. णिस रणोपायं (क, ख, ग, घ) । ३. परिवड्ढीए (क); परिवुड्ढीए णं (ख,ग,ध)।
४. परिवड्ढेमाणाइ२ (ख,घ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org