________________
६.
बिइयं गणपय मसिता अणेगजाति-जरा-मरण-जोणिसंसारकलंक लीभाव'-पुणब्भवगम्भवसहीपवंचसमतिकंता सासयमणागतद्धं कालं चिट्ठति ।
तत्थ' वि य ते अवेदा, अवेदणा निम्ममा असंगा य । संसारविप्पमुक्का, पदेसनिव्वत्तसंठाणा ॥१॥ कहिं पडिहता सिद्धा? कहिं सिद्धा पइट्ठिता ? । कहि बोंदि चइत्ताणं? कत्थ' गंतूण सिज्झई ? ॥२॥ अलोए पडिहता सिद्धा, लोयम्गे य पइट्ठिया । इहं वोदि चइत्ताणं, तत्थ गंतूण सिज्झई ॥३॥ दीहं वा हस्सं वा, जं चरिमभवे हवेज्ज संठाणं । तत्तो' तिभागहीणा, सिद्धाणोगाहणा भणिया ॥४॥ जं संठाणं त इहं, भवं चयंतस्स चरिमसमयम्मि । आसी य पदेसघणं, तं संठाणं तहिं तस्स ॥५॥ तिण्णि सया तेत्तीसा, धणुत्तिभागो य होति बोधव्वों। एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया ॥६॥ चत्तारि य रयणीओ, रयणितिभागूणिया य बोधव्वा । एसा खलु सिद्धाणं, मज्झिम ओगाहणा भणिया ॥७॥ एगा य होइ रयणी, 'अद्वैव य अंगुलाई साहीया" । एसा खलु सिद्धाणं, जहष्ण ओगाहणा भणिया ॥८॥ ओगाहणाए" सिद्धा, भव-त्तिभागेण होति परिहीणा । संठाणमणित्थंथं, जरा-मरणविप्पमुक्काणं ॥६॥ जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अण्णोण्णसमोगाढा, पुट्टा सव्वे वि" लोयते ॥१०॥ फुसइ अणंते सिद्धे, सव्वपएसेहिं नियमसो सिद्धो । ते वि असंखेज्जगुणा, देस-पदेसेहि जे पुट्ठा ॥११॥ असरीरा जीवघणा, उवउत्ता सणे य नाणे य ।
सागारमणागारं, लक्खणमेयं तु सिद्धाणं ॥१२॥ १. जोणि-वेयणं संसारकलंकलीभाव (ओ० सू० ७. औपपातिके (सू० १६५) 'जं संठाणं तु इहं'
एषा गाथा 'दीहं वा हसं वा' अस्या गाथायाः २. गम्भवासवसही (क,ख,घ,पु); गब्भवास- पूर्व दृश्यते।
बसही-पवंचं अइक्कंता (ओ० स० १६५)। ८. चरम (क,ग)। ३. औपपातिके (सू० १६५) एषा गाथा नैव ६. नायब्बो (क,ख,ग,घ)। दृश्यते।
१०. साहीया अंगुलाइ अट्ठभवे (ओ० सू० १६५। ४. कच्छ (क,ख); कहिं (पु)। ५. हुस्सं (क,ख,पु)।
११. ओगाहणा (ग); ओगाहणाइ (घ)। ६. ततो (ख)!
१२. य (ओ० सू० १९५६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org