________________
fesयं ठाणपयं
जिल्ला पिसाया देवा परिवसंति- महिडिडया जहा ओहिया जाव' विहरति । काले यत्थ पिसायइंदे पिसायराया परिवसति महिड्ढीए जाव' पभासेमाणे । से णं तत्थ तिरियमसंखेज्जाणं भोमेज्जगनगरावाससतसहस्साणं चउन्हं सामाणियसाहस्सीणं चउण्हमग्गमहिसणं' सपरिवाराणं तिण्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीगं सोलसण्हं आत रक्खदेवसाहस्सीणं अण्णेसि च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्च जाव विहरति ॥
४४. उत्तरिल्लाणं पुच्छा । गोयमा ! जहेब दाहिणिल्लाणं वत्तव्वया तहेव' उत्तरल्लाणं पि, नवरं -- मंदरस्स पव्वयस्स उत्तरेणं ।
१.५० २१४१ ॥
२. प० २१४१ ।
३. चउन्हं य अग्ग° (क); चउण्ह य मग्ग (ख) ग); चउण्ह य अग्ग° (घ) !
४. १० २३० ।
५. ५० २।४३ ।
६. प० २१४३ ।
७. ५० २१४३, ४४ ।
--
महाकाले यत्थ पिसायइंदे पिसायराया परिवसति जाव' विहरति ||
४५. एवं जहा पिसायाणं तहा भूयाणं पिजाव गंधव्वाणं, णवरं - इंदेसु णाणत्तं भागिय इमे विहिणा - भूयाणं सुरूव-पडिरूवा, जवखाणं पुण्णभद्द- माणिभद्दा, रक्खसाणं भीम महाभीमा, किष्णराणं किण्णर- किंपुरिसा, किंपुरिसार्ण सप्पुरिस-महापुरिसा, महोरगाणं अइकाय -महाकाया, गंधव्वाणं गीतरति' - गीतजसे जाव' विहरति ।
१ काले य महाकाले, २ सुरूव पडिरूव ३ पुण्णभद्दे य अमरवइ माणिभद्दे, ४ भीमे य तहा महाभीमे || १ || ५ किण्णर किंपुरिसे खलु, ६ सप्पुरिसे खलु तहा महापुरिसे । ७ अइकाय महाकाए, म गीयरई चैव गीतजसे ॥ २ ॥
४६. कहि गं भंते ! अणवन्त्रियाणं देवाणं [पज्जत्तापज्जत्ताणं ? ] ठाणा पण्णत्ता ? कहिणं भंते! अणवणिया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सवाहल्लस्स 'उवरि हेट्ठा य एवं जोयणसयं वज्जेत्ता मज्झे असु जोयणसतेसु, एत्थ णं अणवणियाणं देवाणं तिरियमसंखेज्जा भोमेज्जा" जगरावासमय सहस्सा भवतीति मक्खातं । ते णं जावर पडिरूवा, एत्थ णं अणवणियाणं देवाणं ठाणा । उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे । तत्थ गं वहवे अणवनिया देवा परिवसंति - महढिया जहा पिसाया जाव" विहरति । सन्निहिय-सामाणा" यत्थ दुवे अणवण्णदा अणवष्णियकुमाररायाणो परिवसंति महिड्ढीया जहा " काल - महाकाला ॥
Jain Education International
८. गीतरती (क, ग ) 1
६. ५० २१४३, ४४
१०. उवर जाव अट्ठसु ( ख, ग, घ ) ।
११. X ( क, ख, ग, पु)
१२. प० २१४१ ।
१३. ५० २१४२ ।
१४. सामाणी ( क ) ; सामाणि (ग) 1
१५. प० २४२ ।
५७
For Private & Personal Use Only
www.jainelibrary.org