________________
२७२
जीवाजीवाभिगमे
विउलं पगाढं कक्कसं कडुयं फरुसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं । एवं जाव धूमप्पभाए पुढवीए॥
१११. छट्ठसत्तमासु णं पुढवीसु नेरइया बहू' महंताई लोहियकुंथुरूवाइं वइरामयतुंडाई गोमयकीडसमाणाई विउव्वंति, विउन्वित्ता अण्णमण्णस्स कार्य समतुरंगेमाणा-समतुरंगेमाणा खायमाणा-खायमाणा सयपोरागकिमिया विव 'चालेमाणा-चालेमाणा" अंतो-अंतो अणुप्पविसमाणा-अणुप्पविसमाणा वेदणं उदीरेंति--उज्जलं जाव दुरहियासं ॥
११२. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कि सीतवेदणं वेदेति ? उसिणवेदणं वेदेति ? सीओसिणवेदणं वेदेति ? गोयमा ! णो सीयं वेदणं वेदेति, उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति । एवं जाव वालुयप्पभाए ।
११३. पंकप्पभाए पुच्छा । गोयमा! सीयंपि वेदणं वेदेति, उसिणंपि वेदणं वेदेति, नो सीओसिणवेदणं वेदेति। ते बहुतरगा जे उसिणं वेदणं वेदेति, ते थोवतरगा जे सीतं वेदणं वेदेति ॥
११४. धूमप्पभाए पुच्छा । गोयमा ! सीतंपि वेदणं वेदेति, उसिणंपि वेदणं वेदेति, णो सीओसिणवेदणं वेदेति । ते बहतरगा जे सीतवेदणं वेदेति, ते थोवतरका जे उसिणवेदणं वेदेति ॥
११५. तमाए पुच्छा । गोयमा ! सीयं वेदणं वेदेति, नो उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं वेदेति । एवं अहेसत्तमाए, गबरं-परमसीयं ।।
११६. इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरइया केरिसयं णिरयभवं पच्चणुभवमाणा विहरंति ? गोयमा ! ते णं तत्थ णिच्चं भीता 'णिच्चं छुहिया" “णिच्चं तत्था णिच्चं तसिता णिच्चं उब्विग्गा णिच्वं उपप्पुआ णिच्चं परममसुभमउलमणुबद्धं निरयभवं पच्चणुभवमाणा विहरंति । एवं जाव अधेसत्तमाए ॥
११७. अहेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तं जहा-काले महाकाले रोरुए महारोरुए अप्पतिट्ठाणे। तत्थ इमे पंच महापुरिसा अणुत्तरेहि दंडसमादाणेहिं कालमासे कालं किच्चा अप्पतिढाणे गरए रइयताएं उववण्णा, तं जहा-रामे जमदग्गिपुत्ते 'दाढाऊलेच्छतिपुत्ते", वसू उवरिचरे, 'सुभूमे कोरव्वे", बंभदत्ते चुलणिसुते"1 ते णं तत्थ वेदणं वेदेति--उज्जलं विउलं जाव" १. पभू (क, ख); पहू (ट)।
स्तबके 'दाढादाल छातीसुत अपर नाम दत्त२. वइरामइतुं (ग)।
लक्ष्मीनो पुत्र' इति विद्यते वृत्तिस्तबकयो३. दालेमाणा २ (क, ख, ग)।
राधारेण 'दाढादाले छातीसुते' तथा स्तबक४. वेदणं अप्पयरा उण्हजोणिया (क)।
निर्दिष्ट-विकल्पानुसारेण 'दत्ते लच्छीपुत्ते' इति ५. मलयगिरिवृत्तो एतत्पदद्वयं व्याख्यातं नास्ति। पाठो निष्पद्यते । ६.x(क)
१०.x(ता)। ७. महानेरइयत्ताए (ता)।
११. अतोने 'क, ख, ट' प्रतिषु एष अतिरिक्तः ८. जमदग्गिसुते सुभोम्मे कोरव्या (ता); जम- पाठो वर्तते ते णं तत्थ नेरइया जाया काला दग्गिसुते (म)।
कालोभासा जाव परमकिण्हा वण्णेणं पण्णत्ता। ६. दढाऊ लच्छाईपुत्ते (क); मलयगिरिवृत्ती १२. जी० ३।११० । 'दाढादालः छातीमुतः' इति विवृतमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org