________________
२६८
जीवाजीवाभिगमे
अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतरए सव्वखुड्डाए वट्टे तेल्लापूवसंठाणसंठिते' वट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकणियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिते एक्कं जोयणसतसहस्सं आयामविक्खंभेणं जाव' किचिविसेसाहिए परिक्खेवेणं। देवे णं महिड्ढीए 'महज्जुतीए महाबले महायसे महेसक्खे महाणुभागे जाव इणामेव-इणामेवत्तिकटु इमं केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ताणं हब्वमागच्छेज्जा । से णं देवे ताए उक्किट्ठाए तुरिताए चवलाए चंडाए सिग्घाए उद्धयाएं जइणाए' छेयाए दिव्वाए देवगतीए वीतिवयमाणे-वीतिवयमाणे जहण्णणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासेणं वीतिवएज्जा--अत्थेगतिए वीतिवएज्जा अत्थेगतिए नो वीतिवएज्जा, एमहालता णं गोयमा ! इमोसे णं रयणप्पभाए. पुढवीए णरगा पण्णत्ता । एवं जाव अधेसत्तमाए, णवरं-अधेसत्तमाए अत्थेगतियं नरगं वीतिवएज्जा, अत्थेगइए नरगे" नो वीतिवएज्जा ।।
७. इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा किमया पण्णता ? गोयमा ! सव्ववइरामया पण्णत्ता । तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवक्कमति विउक्कमंति चयंति उववज्जति । सासता णं ते णरगा दव्वट्ठयाए, वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहि फासपज्जवेहि असासया । एवं जाव अहेसत्तमाए" ॥
८८. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कतोहितो उववज्जति-कि असण्णीहितो उववज्जति ? सरीसिवेहितो उववज्जति ? पक्खीहितो उववज्जति ? चउप्पएहितो उववज्जति ? उरगेहितो उववज्जति ? इत्थियाहितो उववज्जति ? मच्छमणुएहितो उववज्जति ? गोयमा ! असण्णीहितो उववज्जति जाव मच्छमणुएहितोवि उववज्जति । 'एवं एतेणं अभिलावणं इमा गाथा घोसेयव्वा'"--
असण्णी खलु पढम, दोच्चं च सरीसिवा ततिय पक्खी । सीहा जंति चउत्थि, उरगा पुण पंचमि जंति ॥१॥ छट्टि च इत्थियाओ, मच्छा मणुया य सतमि जति ।
'एसो खलु उववातो, नेरइयाणं तु नातव्वो ॥२॥ १. जंबु जाव किंचविसेसपरिक्खेणं (ता)। ७. x (क, ख, ग, ट); 'छकया' निपुणया, २. तेल्लापूत (क, ख, ग)।
वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या ३. ठाणं ॥२४८ ।
गति सा उद्धृता तया, अन्ये त्वाहुः-उद्धतया ४. सं० पा.-महिड्ढीए जाव महाणभागे । अस्य दातिशयेनेति (म) !
प्रतिर्मलयगिरिवृत्तेः पाठमाश्रित्य कृतास्ति । तत्र ८. अत्थेग इयं नरग (क, ग)। 'महेसक्खे' इति पदस्य 'महासोक्खे, महासक्खे' . किंमता (क); किम्मया (ता)। इति पाठान्तरद्वयं विद्यते ।
१०. अहेसत्तमा (क, ट, मवृ)। ५. x (म)।
११. सेसासु इमाए गाधाए णातव्वा (ता); सेसासु ६. अन्ये तु जितया विपक्षजेतुत्वेनेति ब्याचक्षते । इमाए गाहाए अणुगंतव्वा (मव)। (म)।
१२. ४ (क, ख, ग, ट, म)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org