________________
तच्वा चउविहपडिवत्ती
२६९
'जाव अधेसत्तमाए" पुढवीए नेरइया णो असण्णीहितो उववज्जति जाव णो इत्थियाहिंतो उववज्जति, मच्छमणुस्सेहितो उववज्जति ।।
८६. इमीसे गं भंते ! रयणप्पभाए पुढवीए णेरइया एक्कसमएणं केवतिया उववज्जति ? गोयमा ! जहणणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखिज्जा वा उववज्जति । एवं जाव अधेसत्तमाए ।
६०. इमीसे णं भंते ! रयणप्पभाए पुढवीए गेरइया समए-समए अवहीरमाणा-अवहीरमाणा केवतिकालेणं अवहिता सिता ? गोयमा ! ते णं असंखेज्जा समए-समए अवहीरमाणा-अवहीरमाणा असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति, नो चेव णं अवहिता सिता जाव अधेसत्तमा ।।।
११. इमीसे णं भंते ! रयणप्पभाए पुढवीए णेरइयाणं केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा सरीरोगाहणा पण्णत्ता, तं जहा--भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जासा भवधारणिज्जा सा जहणणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त धणई तिणि य रयणीओ छच्च अंगुलाई। तत्थ णं जासा उत्तरवे उब्विया सा जहणणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं पण्णरस धणूई अड्ढाइज्जाओ रयणीओ। दोच्चाए भवधारणिज्जे जहण्णओ अंगुलासंखेज्जभाग, उक्कोसेणं पण्णरस धणूई अड्ढाइज्जातो रयणीओ, उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेज्जभागं, उक्कोसेणं एक्कतीसं धण्इं एक्का रयणी । तच्चाए भवधारणिज्जे एक्कतीसं धणूई एक्का रयणी, उत्तरवेउब्विया बावट्टि धणूइं दोण्णि रयणीओ। चउत्थीए भवधारगिज्जे बावट्ठि धणूई दोण्णि य रयणीओ, उत्तरवेउविया पणवीसं धणुसयं । पंचमीए भवधारगिज्जे पणवीसं धणुसयं, उत्तरवेउब्विया अड्ढाइज्जाई धणुसयाई। छट्ठाए भवधारणिज्जा अड्ढाइज्जाई धणुसयाई, उत्तरवेउव्विया पंचधणुसयाई। सत्तमाए भवधारणिज्जा पंचधणुसयाई, उत्तरवेउविए धणुसहस्सं ॥ ___२. इमीसे णं भंते ! रयणप्पभाए पुढवीए रइयाणं सरीरया किसंघयणी पण्णत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी--णेवट्ठी व छिरा णवि हारू। जे पोग्गला अणिट्ठा' 'अर्कता अप्पिया असुहा अमणुण्णा अमणामा, ते तेसिं सरीरसंघायत्ताए परिणमंति । एवं जाव अधेसत्तमाए ।
६३. इमीसे गं भंते ! रयणप्पभाए पुढवीए नेरइयाणं सरीरा किंसंठिता पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा- भवधारणिज्जा य उत्तरवेउन्विया य। तत्थ गं जेते भवधारणिज्जा ते हंडसंठिया पण्णता, तत्थ णं जेते उत्तरवेउब्विया तेवि हुंडसंठिता पण्णत्ता।
-
१. संक्षेपार्थ सङग्रहगाथया सूचितोसो विषयः।
अन्यथा सप्त आलापका अत्र भवन्ति । मलय- गिरिवत्तौ द्वयोरालापकयोनिर्देशोपि लभ्यते । तेनैव कारणेन 'जाव अधेसत्तमाए' इत्यादि पाठांत्र दृश्यते । नत्वत्र द्विरुक्ते: कल्पना कार्या। २. केवतिया केवतिकालेणं। (ता)
३. 'ता' प्रतीतः पाठसंक्षेपोस्ति, यथा--- उत्तरवे
दुगुणं एवं दुगुणा दुगुणं जावधेस भवधा पंच धणुसया उत्तरवे धणुसहस्सं । ४. मुट्ठीए (ख, ग, ट)। ५. म्हारू जेब संघयणमत्थि (क, ख, ग,ट)। १.सं० पा०-अणिट्टा जाव अमणामा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org