________________
तच्चा चउब्विपडिवत्ती
२६७
वित्थडे य असंखेज्ज वित्थडा य । तत्थ णं जेसे संखेज्जवित्थडे से णं एक्कं जोयणसय सहस्स' आयाम विक्खंभेणं, तिणि जोयणसयसहस्साइं सोलस सहस्साई दोणि य सत्तावीसे जोयणसए तिणि कोसे य अट्ठावीस च धणुसतं तेरस य अंगुलाई अर्द्धगुलयं च किंचिविसेसाधिए परिक्खेवेणं पण्णत्ते । तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाई जोयणसहस्साई आयाम विक्खंभेणं, असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पण्णत्ता ॥
८३. इमीसे णं भंते! रयणप्पभाए पुढवीए नरया केरिसया वण्णेणं पण्णत्ता ? गोमा ! काला कालोभासा' गंभीरलोमहरिसा' भीमा उत्तासणया परमकिण्हा वणं पण्णत्ता । एवं जाव अधेसत्तमाए ||
८४. इमी से णं भंते ! रयणप्पभाए पुढवीए णरका केरिसया गंधेणं पण्णत्ता ? गोयमा ! से जहाणामए अहिमडेति वा गोमडेति वा सुणमडेति' वा 'मज्जारमडेति वा मणुस्समडेति वा महिसमडेति वा मूसगमडेति वा " आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमति वा विगमडेति' वा दीवियमडेति वा मयकुहिय - विण'- कुणिमवावण्णदुरभिगंधे" 'असुइविली विगय" - बीभच्छदरिसणिज्जे किमिजाला उलसंसते भवेयारूवे सिया ? जो इणट्ठे समट्ठे । गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिट्ठतरका वेव अकंततरका चेव" "अप्पियतरका चेव अमणुण्णतरका चेव अमणामतरका चेव गंधेणं पण्णत्ता । एवं जाव असत्तमाए पुढवीए ॥
८५. इमीसे णं भंते! रयणप्पभाए पुढवीए गरया केरिसया फासेणं पण्णत्ता ? गोयमा ! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंबचीरियापत्तेइ वा सत्तग्गेइ" वा कुंग्गेइ वा तोमरग्गेति वा नारायग्गेति वा सूलग्गेति वा लउलगोति वा भिडिमालग्गेति वा सूचिकलावेति वा विच्छुकंटएति वा कवियच्छति वा " इंगालेति वा जालेति वा मुम्मुरेति वा अच्चिति वा अलाएति वा सुद्धागणीइ व भवे एयारूवे सिया ? णो तिणट्ठे समट्ठे । गोमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिट्टतरका चेव जाव अमणामतरका चेव फासे गं पण्णत्ता । एवं जाव अधेसत्तमाए पुढवीए ॥
८६. इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालया पण्णत्ता ? गोयमा !
१. अतो 'ता' प्रती 'जंबुद्दीवपमाणे' इति पाठो
स्ति ।
२.
१०. दुब्भिगंधे (क, ख, ग ) 1
११. असुर्य (क, ग ); असुईविगत (ता) ।
,
सहसा (क, गट ) जोयणाई १२ किमियजालाउल संसंत्ते असुइदिलीणविगयवीभच्छदरिसणिज्जे ( क, ख, ग, ट) 1
१३. सं० पा० अकंततरंगा चेव जाव अमणामत
(ar) !
३. जाव (क, ग, ट ) ; जोयणाई (ता) ।
४. कालावभासा (क, गट ) |
५. हरिणा (ता) |
६. साग (ता) ।
७. महिसम मज्जारम (ता) |
८. विगडमडेति (क, ख, ट) 1
६. चिरविट्ट (क, ख, ग, ट) 1
Jain Education International
रंगा ।
१४. सत्तिअग्गेति (ता) |
१५. कवियच्छति वा विच्छुकंटेति वा (क,गट); कवियच्छति वा विच्चुयकंटेति वा (ख); विच्चुयडक्केति वा (ता), वृश्चिकदंश: (मवृ) ।
For Private & Personal Use Only
www.jainelibrary.org