SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १०२ रायपसेणइयं भावे जाणह सव्वे भावे पासह" । जाणंति णं देवाणुप्पिया ! मम पुब्बिं वा पच्छा वा ममेयरूवं दिव्वं देविड्ढि दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णामयं ति, तं इच्छामि ण देवाणप्पियाणं भत्तिपुश्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविडिढ दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं वत्तीसतिवद्धं नट्टविहि उवदंसित्तए । ६४. तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमह्र णो आढाइ णो परियाणइ तुसिणीए संचिट्ठति ।। ६५. तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासीतुम्भे णं भंते! सव्वं जाणह' 'सव्वं पासह, सव्वओ जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम पुष्वि वा पच्छा वा ममेयरूवं दिव्वं देविड्ढिं दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविढिं दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहि उवदंसित्तएत्ति कटु समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदति नमंसति, वंदित्ता नमंसित्ता उत्तरपुरत्थिमं दिसीभागं अवककमति, अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णई, समोहणित्ता संखेज्जाई जोयणाई दंड निसिरति', 'तं जहा-रयणाणं वइराणं वेरुलियाणं लोह्यिक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजगाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिटाणं अहावायरे पोग्गले परिसाडेति, परिसाडेत्ता अहासुहमे पोग्गले परियाएइ परियाइत्ता दोच्चं पि वेउब्वियसमुग्धाएणं समोहण्णति, समोहणित्ता बहुसमरमणिज्ज भूमिभागं विउव्वति, से जहानामए-आलिंगपुक्खरेइ वा जाव" मणीणं फासो ॥ ६६. तस्स णं बहसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति-अणेगखंभसयसन्निविट्ठ वण्णओ' अंतो वहुसमरमणिज्जं भूमिभागं उल्लोयं अक्खाडग च मणिपेढिय च विउव्वति ।। ६७. तीसे णं मणिपेढियाए उरि सीहासणं सपरिवारं जाव' दामा चिट्ठति ।। ६८. तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति, करेत्ता अणुजाणउ मे भगवंति कटु सीहासणवरगए तित्थयराभिमुहे सण्णिसणे ॥ ६६. तए णं से सूरियाभे देवे तप्पढमयाए नाणामणिकणगरयविमल-महरिह'निउण-ओविय-मिसिमिसेतविरचियमहाभरण-कडग'-तुडियवरभूसणुज्जलं पीवरं पलंबं दाहिणं भुयं पसारेति । १. ४ (क, ख, ग, च, छ) । २. सं० पा०-जाणह जाव उवदंसित्तए । ३. समोहणइ (क, ख, ग, च, छ) । ४. सं० पा०—निसिरति अहाबायरे अहासुहमे दोच्चपि वे उब्वियसमुग्घाएणं जाव बहसम! ५. राय० सू० २४.३१ । ६. राय० सू० ३२-३६ । ७. राय० सू० ३७-४४ । ८. निउणोविय (क, ख, ग); निउणोवचिय (घ, च)। ६. कणग (क, ख, ग, घ, च)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy