________________
सूरियाभो
१०३ तओ णं सरिसयाणं सरित्तयाणं सरिब्बयाणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरण-वसणग हियणिज्जोयाणं दुहओ संवेल्लियग्गणियत्थाणं 'आविद्धतिलयामेलाण पिणद्धगेवेज्जकंच्याणं" उप्पीलिय-चित्तपट्ट-परियर-सफेणकावत्तरइय-संगय-पलंब-वत्थंतचित्त-चिल्ललग-नियंसणाणं एगावलि-कंठरइय-सोभंत-वच्छ-परिहत्थ-भूसणाणं अट्ठसयं नट्टसज्जाणं देवकुमाराणं णिग्गच्छइ ।।
७०. तयणंतरं' च णं नानामणि' 'कणगरयणविमल-महरिह-निउण-ओविय-मिसिमिसेतविरचियमहाभरण-कङग-तुडियवरभूसणुज्जलं° पीवरं पलंब वाम भुयं पसारेति ।।
तओ णं सरिसियाण सरित्तयाण सरिव्वतीणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाण एगाभरण-वसणगहियणिज्जोईणं दुहओ संवेल्लियग्गणियत्थीणं आविद्धतिलयामेलीण" पिणद्धगेवेज्जकंचुईणं नानामणि-कणग-रयण-भूसण-विराइयंगमंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीण सिंगारागारचारुवेसाणं संगयागय-हसिय-भणिय-चिट्ठिय-विलासललिय-संलावनि उणजुत्तोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नट्टसज्जाणं देवकुमारीणं णि गच्छइ ।।
७१. तए णं से सूरियाभे देवे 'अट्ठसयं संखाणं विउव्वइ, अटुसयं संखवायाणं विउब्वइ, अट्ठसयं सिंगाणं विउव्वइ, अट्ठसयं सिंगवायाणं विउब्वइ, अट्ठसयं संखियाणं विउव्वइ, अदृसयं संखियवायाणं विउव्वइ", अट्ठसयं खरमुहीणं विउव्वइ, अट्ठसयं खरमुहिवायाणं विउव्वइ, अट्ठसयं पेयाणं विउव्वइ, अट्ठसयं पेयावायगाणं विउब्वइ, अट्ठसयं पिरिपिरियाणं विउव्वइ, अट्ठसयं पिरिपिरियावायगाणं विउव्वई', एवमाइयाइं" एगणपण्णं आउज्जविहाणाइं विउब्वइ, विउव्वित्ता तए णं ते वहवे देवकुमारा य देवकुमारीयाओ य सद्दावेति ।।
७२. तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ट" तुद्र-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसष्पमाणहियया जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं 'दसणहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहि कायव्वं ।।
७३. तए णं से सुरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं बयासीगच्छह णं तुम्भे देवाणुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेह, १. X (वृ)।
६. अतः परं वृत्तौ अन्येषां आतोद्यानां नामान्यपि २. तयाणंतरं (क, ख, ग, घ, च, छ) ।
उल्लिखितानि सन्ति द्रष्टव्यानि वत्तिपत्राणि ३. सं० पा०--नानामणि जाव पीवरं ।
१२६-१२८ । ७७ सुत्रे शेषातोद्यानां नामानि ४. सरिसयाणं (क, ख, ग, वृ)।
साक्षाल्लिखितानि सन्ति । ५. 'मेलाणं (छ)।
१०. एवमातियाणं (क, ख, ग, घ, छ); एवमाति६. x (क, ख, ग, घ, च) !
याणि (च)। ७. x (ख, ग, घ)।
११. सं० पा०-हट्ट जाव जेणेव । ८. परिपरियाणं (च, छ) ।
१२. सं० पा०-करयलपरिगहियं जाव वद्धावेत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org