SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १०४ रायपसेणझ्यं करेत्ता वंदह नमसह, वंदित्ता नमंसित्ता गोयमाझ्याणं' समणाणं निग्गंथाणं तं दिव्वं देविढिं दिव्वं देवजुर्ति दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं गट्टविहिं उवदंसेह, उवदंसित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणह ।। ७४. तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं एवं कुत्ता समाणा हट्ठ' 'तुटु-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट एवं देवो! तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता जेणेव सभणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरें 'तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव निग्गच्छंति ॥ ७५. तए णं ते वहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति, करेत्ता समामेव पंतीओ बंधंति, बंधित्ता समामेव ओणमंति, ओणमित्ता समामेव उण्णमंति', उण्णमित्ता एवं सहियामेव ओणमंति, ओणमित्ता सहियामेव उण्णमंति, उष्ण मित्ता संगयामेव' ओणमंति, ओणमित्ता संगयामेव उण्णमंति, उण्ण मित्ता थिमियामेव" ओणमंति, ओणमित्ता थिमियामेव उण्णमंति, उण्ण मित्ता समामेव पसरंति, समामेव आउज्जविहाणाई गेण्हंति, गेण्हित्ता समामेव पवाएंसु समामेव पगाइंसु समामेव पणच्चिंसु॥ ७६. किं ते ? उरेण मंद, सिरेण तारं, कंठेण वितारं, तिविहं तिसमय-रेयग-रइयं गुंजावककुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगंजंत"-वंस-तंती-तल-ताल-लय-गहसूसंपउत्तं महरं सम सल लियं मणोहरं मउरिभियपयसंचार सुरइं सूति वरचारुरूवं दिव्वं गट्टसज्ज गेयं पगीया" वि होत्था ।। ७७. किं ते २ ? उद्धमंताणं-संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं, आहम्मंताणं-पणवाणं पडहाणं, अफालिज्जमाणाणं-भंभाणं होरंभाणं, तालिज्जतीणं-भेरीणं झल्लरीणं दुंदुहीणं, आलवंताणं"-मुरयाणं" मुइंगाणं नंदीमुइंगाणं, उत्तालिज्जताणं-आलिंगाणं कुतुवाणं गोमुहीणं मद्दलाण, मुच्छिज्जंताणं-वीणाणं विपंचीण वल्लकीणं, कुट्टिज्जंतीणं--महंतीण कच्छभीणं चित्तवीणाणं, सारिज्जंताण-बद्धीसाणं सुघोसाणं नंदिघोसाणं, फुट्टिज्जतीण-भामरीणं छब्भामरीणं" परिवायणीणं, छिप्पंताणं १. गोयमातियाणं (च)। १०. सकुहरकुजत (क, ख, ग, च)। २. द्वात्रिंशद्विधम् (व)। ११. गीया (क, ख, ग, घ, च, छ) । ३. सं० पा०..-हट्ठ जाव करयल जाव पडिसुणंति । १२. किं च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्त ४. सं० पा०-महावीरं जाव नमंसित्ता । प्रतितवन्तश्च ? (वृ)। ५. उन्भमंति (क, ख, ग)। १३. आलिपंताणं (क, ख, ग, घ, च, छ)। ६. थिमियमेव (क, घ, च); थिमियामेव (छ)। १४. मुरयवराणं (क, छ); मुरजवराणं (घ) । ७. संगयामेव (क, व, च)। १५. मद्दीलीणं मद्दलाणं (घ) । ८. तिसम (क, ख, ग, घ, च)। १६. स्पन्दनम् (कृ)। ६. कुंजावंक° (क) 1 गुंजा+अवंक -गुंजावंक १७. उब्भामरीणं (क, ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy