SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं दुरुहित्ता जेणेव सीहासणे तेणेव उवागच्छर, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सणसणे ॥ ६८ ४८. तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमा अणुपयाहिणीक रेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति, दुरुहिता पत्तेयंपत्तेयं पुव्वत्थेहिं भद्दासहि णिसीयंति । अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं' ● अणुपयाहिणीक रेमाणा दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति, दुरुहिता पत्तेयंपत्तेयं पुव्वत्थेहि भद्दासहि निसीयंति || पयाण-सज्जा-पदं ४६. तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुदस्स समाणस्स अट्ठट्ठ मंगला' पुरतो अहाणुपुव्वीए संपत्थिया, तं जहा – सोत्थिय - सिरिवच्छ'-'गंदियावत्त वृद्ध माणग-भद्दासण - कलस-मच्छ दप्पणा || ५०. तयणंतरं च णं पुण्णकलसभिंगार - दिव्वायवत्तपडागा सचामरा दंसणरइया आलोयदरिसणिज्जा' वाउयविजयवैजयंतीपडागा ऊसिया गगणतलमजुलिहंती पुरतो वीए संपत्थिया || ५१. तयतरं चणं वेरुलियभिसंतविमलदंड पलंब कोरंट मल्ल दामो वसोभितं चंदमंडलनिमं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयस माउत बहुकिकरामरपरिग्गहियं पुरतो अहाणुपुव्वीए संपत्थियं ॥ ५२. तयमंतरं च णं वइरामय वट्ट - लट्ठ-संठिय-सुसिलिट्ठ परिघट्ट-मट्ठ-सुपतिट्ठिए विसिट्ठे " अणेगवरपंचवण्णकुड भी सहस्सपरिमंडियाभिरामे' वाउय विजयवे जयंतीपडागच्छत्तातिच्छत्तकलिए तुंगे गगणतलमगुलिहंत सिहरे जोयणसहस्समुसिए महति महालए महिंदझए पुरतो अहाणुपुव्वीए संपत्थिए । ५३. तयणंतरं व णं सुरूव" - णेवत्थ- परिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भड-चडगर-पहगरेणं पंच अणीयाहिवइणी पुरतो अहाणुपुव्वीए संपत्थिया ॥ ५४. तयणंतरं" च णं बहवे आभियोगिया देवा देवीओ य सएहि-सएहि रूवेहि, 'सहि-सएहि, विसेसेहि, सहि-सएहि विवेहि, सएहि सएहि णिज्जोएहि, "" सहि-सएहि वह पुरतो अहाणुपुव्वीए संपत्थिया ।। १. सं० पा० – जाणविमाणं जाव दाहिणिल्लेणं । २. मंगलगा (वृ) । ३. सं० पा० – सिरिवच्छ जाव दप्पणा । ४. दिव्वाय छत्तपडागा (ओ० सू० ६४, जं० ३।१७८) । ५. लोयदरिस णिज्जा (क, ख, ग, घ, च, छ ) ! ६. तयानंतरं (क, ख, ग, घ, च, छ) 1 ७. समाजया (क, ख, ग, च) 1 ८. सिट्टो (क, ख, ग ) ; सिट्ठे (घ, च, छ) । Jain Education International ६. सहस्सुस्सिए (वृ ) । १०. सरूव (क, ख, ग, घ, च, छ ) । ११. एतत्सूत्रं वृत्तौ नास्ति व्याख्यातम् । १२. जम्बूद्वीपप्रज्ञप्ती (३|१७८) चिह्नाङ्कितपाठस्य स्थाने एतादृश: पाठो विद्यते ' एवं वेसेहि चिधेहि निओएहि' । अस्य पाठस्य 'वेसे हिं' इति पदं सम्यक् प्रतिभाति । 'विसेसेहिं' इति पदस्य कश्चिद् विशिष्टोर्थो नैव ज्ञायते । णेज्जा एहि (क, ख, ग, घ ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy