SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सूरियाभो ५५. तयणंतरं च णं सूरियाभविमाणवासिणो वहवे वेमाणिया देवा य देवीओ य सविड्ढीए जाव' नाइयरवेणं सूरियाभं देवं पुरतो पासतो य मांगतो य समणुगच्छति ।। जाणविमाण-पच्चोरहण-पदं ५६. तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखितेणं वइरामयवट्ट-लट्ठ-संठिय*सुसिलिट्ठ-परिघट्ट-मट्ठ-सुपतिटिएणं विसिटेणं अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामेणं वाउद्धयविजयवेजयंतीपडागच्छत्तातिच्छत्तक लिएणं तुंगेणं गगणतलमणुलिहंतसिहरेणं° जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कड्ढिज्जमाणेणं चउहिं सामाणियसाहस्सीहि', 'चउहिं अग्गमहिसीहिं सपरिवाराहिं, तिहिं परिसाहि, सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं' सोलसहिं आयरक्खदेव साहस्सोहि अण्णेहि य वहिं सूरियाभविमाणवासीहि वेमाणिएहिं देवेहिं देवी हि य सद्धि संपरिवुडे सविड्ढीए जाव' णाइयरवेणं सोधम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्वं देविड्ढि दिव्वं देवजुति दिव्वं देवाणुभावं उवदंसेमाणेउवदंसेमाणे 'पडिजागरेमाणे-पडिजागरेमाणे जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छति, जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे वीतिवयमाणे ताए उक्किट्ठाए 'तुरियाए चवलाए चंडाए जवणाए सिघाए उद्धयाए दिव्वाए देवगईए° तिरियमसंखिज्जाणं दीवस मुद्दाणं मज्झमज्झेगं वीतीवयमाणे-वीतीवयमाणे जेणेव 'नंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रतिकरपव्वए तेणेव उवागच्छइ, उवागच्छित्ता तं दिव्वं देविढि 'दिव्वं देवजुति दिव्वं देवाणुभावं पडिसाहरेमाणेपडिसाहरेमाणे पडिसंखेवेमाणे-पडिसंखेवेमाणे जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता" समणस्स भगवओ महावीरस्स उत्तरपुरथिमे दिसीभागे" तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितलंसि ठवेई, ठवेत्ता चउहिं अम्गम हिसीहिं सपरिवाराहिं, दोहिं अणिएहि य- गंधव्वाणिएण य णट्टाणिएण य सद्धिं संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति ।। ५७. तए तस्स सरियाभस्स देवस्म चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति ।। १. राय० सू० १३ ॥ ७. मं० पा.--उक्किट्टाए जाव तिरियमसं२. सं० पा०-संठिय जाव जोयणसहस्समसिएणं । खिज्जाण । ३. सं० पा०--सामाणियसाहस्सीहिं जाव सोल- ८. नन्दीश्वरो द्वीपः (व) । सहि। ६. सं० पा०-~देविड्ढि जाव दिव्वं । ४. राय० सू० १३ । १०. विमाणेणं (क, ख, ग, घ, च, छ) । ५. उवलालेमाणे उवलालेमाणे (वृ) । ११. X (क, ख, ग, घ, च)। ६. वयमाणे (क, ख, ग, घ, च) । १२. दिसाभागे (क, ग, च)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy