SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६७ सूरियाभो थिमेणं, एत्थ णं सूरियाभस्स देवस्स चउन्हं सामाणियसाहस्सीणं चत्तारि भद्दास साहसीओ विउव्वइ || ४२. तस्स णं सीहासणस्स पुरत्थिमेणं, एत्थ णं सूरियाभस्स देवरंस चउन्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्व ॥ ४३. तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं, एत्थ णं सूरियाभस्स देवस्स अभितरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ । एवं - दाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीणं दस भद्दा सणसाहस्सीओ विउव्वति । दाहिणपच्चत्थिhi बाहिरपरिसाए बारसहं देवसाहस्सीणं वारस भद्दासणसाहस्सीओ विउव्वति । पञ्चतिथसहं अणियाहिवतीणं सत्त भद्दासणे विजन्वति ॥ ४४. तस्स णं सोहासणस्स चउदिसिं एत्थ गं सूरियाभस्स देवस्स सोलसहं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तं जहा - पुरत्थिमेणं चत्तारि साहसीओ, दाहिणेणं चत्तारि साहस्सीओ, पच्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेण चत्तारि साहसीओ ॥ जाणविमाण- विउध्वणस्स निगमण-पदं ४५. तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते से जहानामएesources वा हेमंतयबालियसूरियस्स', खयरिंगालाण वा रत्ति पज्जलियाणं, जवाकुसुमवणस्स' वा केसुयवणस्स वा पारियायवणस्स वा सव्वतो समता संकुसुमियस्स भवे एयारूवे सिया ? णो इणट्ठे' समट्ठे । तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इतराए चेव" "कंततराए चेव पियतराए चैव मणुष्णतराए चैव मणामतराए चेव वण्णे पण्णत्ते । गंधो य फासो य जहा मणीणं ॥ ४६. तए गं से आभियोगिए देवे दिव्वं जाणविमाणं विउव्वइ, विउव्वित्ता जेणेव सूरिया देवे तेणेव उवागच्छइ, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं' 'दसणहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्भावेति वद्धावेत्ता तमाणत्तिय पच्चष्पिणति || जाणविमाणारोहण-पदं ४७. तणं से सूरिया देवे अभियोगस्स देवस्स अंतिए एयमट्ठे सोच्चा निसम्म " "तुट्ठ-चित्तमाणं दिए पोमणे परमसोमणस्सिए हरिसवस विसप्पमाण हियए दिव्वं जिणिदाभिगमणजोरगं उत्तरवेउग्वियरूवं विउव्वति विउव्वित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं, दोहिं अणिएहि, तं जहा - गंधव्वाणिएण य पट्टाणिएण य सद्धि संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणे पुरत्थिमिल्लेणं तिसोमाणपडिरूवएणं दुरुहति, १. बालसूरियस (छ) 1 २. जासुमणस्स (क, ख, ग, घ, च) ; जावसुमणस्स (छ)। ३. इणमट्ठे (क, ख, ग, घ, च) 1 ४. सं० पा० –– इट्ठतराए चैव जाव वण्णे । Jain Education International 1 ५. राय० सू० ३०,३१ । ६. सं० पा०-- करयल परिग्गहियं जाव पच्चपिगति । ७. सं० पा० - हट्ट जाव हियए । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy