SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं णीय-तुलफासे सुविरइयरयत्ताणे ओयवियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे" पासाईए' दरिसणिज्जे अभिरूवे पडिरूवे ॥ ० सीहासणे विजयदूस-विउध्वण-पदं ३८. तस्स णं सीहासणस्स उवरिं, एत्थ णं महेग विजयदुसं विउव्वइ–संखंक -कंददगरय-अमयमहियफेणपुंजसन्निगासं सब्बरयणामयं अच्छं सह पासादीयं दरिसणिज्ज अभिरूवं पडिरूवं ।। ० विजयदूसे अंकुस-विउवण-पदं ३६. तस्स णं सीहासणस्स उरि विजयदूसस्स य बहुमज्झदेसभागे, एत्थ णं महं एग वयरामयं अंकुसं विउव्वति ।। ० अंकुसे मुत्तादाम-विउव्वण-पदं ४०. तस्सि च णं वयरामयं सि अंकुसंसि कुंभिक्कं मुत्तादामं विउव्वति । से गं कुंभिक्के मुत्तादामे अण्णेहिं च उहिं कुंभिक्केहि मुत्तादामेहिं तदद्धच्चत्तपमाणमेत्तेहि पव्यओ समता संपरिखित्ते । ते णं दामा नवणिज्जलंबूसगा सुबष्णपयरमडियागा" णाणामगिरयावित्रिहहारहारउवसोभियसमुदया" ईसि अण्णमण्णमसंपत्ता" पुव्वावरदाहिणत्तरागएहि वाएहिं मंदायं-मंदाय 'एज्जमाणा-एज्जमाणा' पलंबमाणा"-पलबमाणा" पझंझमाणा-पझंझमाणा उरालेणं मणुण्णणं मणहरेणं कण्णमणणिव्वुतिकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमागा-आपूरेमाणा सिरीए अतीव -अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति ॥ ० भद्दासण-विउवण-पदं ४१. तए णं से आभिओगिए देवे तस्स सीहासणस्स अवरुत्तरेणं" उत्तरेणं उत्तरपुर१. सुविरइ-रयत्ताणे (रइत्ताणे ... ख, ग, घ) १०. पयरगमंडियागा (ख, ग); पइरमंडियागा ओविय (उवचिय--क,च,छ) खोमदुगुल्लपट्ट- (च); ४ (व)। पडिच्छायणे रत्तंसुअसंवुए (संवडे - च, छ) ११. समुदाया (वृ)। सुरम्मे आईणगरूयबु रणवणीयतूलफासमउए १२. संपत्ता वाएहिं (घ, च, छ) । (क, ख, ग, घ, च, छ)। १३. एईज्जमाणाणं २ (क, ख, ग); एइज्जमाणाणं २. पासातीए (क, ख, ग, घ)। २ (घ); एइज्जमाणं एइज्जमाणं (च); ३. विउव्वंति (व) । एकवचनस्य कर्ता कथं बह- एयज्जमाणाणं एयज्जमाणाणं (छ) । वचनं क्रियायाम् । १४. बलंबमाणा (क, ख, ग)। ४. संख (घ, छ, द)। १५. पलंबमाणाणं (घ)। ५. जीवाजीवाभिगमे (३।४१२) जाव पदेन पूर्णः १६. पडंकमाणा (क) : पब्भकमाणा (ख,ग,च,छ) । पाठः सूचितोस्ति । १७. अतीत (च)। ६, ७. वि उब्वंति (व)। एक वचनस्य कर्ता कथं १८. 'अवरुत्तरेणं' अत्र सप्तमी स्थाने तृतीया वर्तते । स्थानाङ्गसूत्रे वृत्तिकारेण दाहिणणं' 'एतादशेष बहुवचनं क्रियायाम् । प्रयोगेष णं' वाक्यालंकारत्वेन स्वीकृतम् । ८. अद्धकुंभिक्के हिं (क, ख, ग, घ, च, छ) । किन्तु अत्र वृत्तिकृता तृतीया सप्तमी ६. पमाणेहि (क, ख, ग, घ, च, छ) । विभक्तिरूपेण व्याख्याता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy