SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ एसि-कहाणगं १६६ अणुपत्ता समाणा एगमहं अयागरं पासंति- अएणं सव्वतो समंता आइण्णं विच्छिष्णं' सच्छडं" उवच्छडं" फुडं अवगाढं गाढं पासंति, पासित्ता हट्ट चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाण - हियया अण्णमण्णं सहावेंति, सद्दावेत्ता एवं वयासी - एस णं देवाणुपिया ! अयभंडे इट्ठे कंते पिए मणुण्णे' मणामे, तं सेयं खलु देवाप्पिया ! अम्हं अयभारयं बंधित्तए त्ति कट्टु अण्णमण्णस्स अंतिए एयमट्ठ पडिसुर्णेति, अयभार बंधंति, बंधित्ता अहाणुपुब्बीए संपत्थिया । तए णं ते पुरिसा तीसे अगामियाए' 'छिण्णावायाए दीहमद्धाए' अडवीए कंचि देसं अणुपत्ता समाणा एवं महं तउनागरं पासंति- तउएणं आइण्णं" "विच्छिष्णं सच्छडं उवच्छडं फुडं अवगाढं गाढं पासंति, पासित्ता हट्टतुट्ठ-चित्तमाणं दिया पीड्मणा परमसोमणस्सिया हरिसवस - विसप्पमाणहियया अण्णमण्णं सहावेंति, सद्दा वेत्ता एवं वयासी -- एस पं देवाप्पिया ! उभंडे' इट्ठे कंते पिए मणुष्णे' मणामे । अप्पेणं चेव तउएणं सुबह भति तं सेयं खलु देवाणुप्पिया ! अयभारयं छड्डेत्ता तज्यभारयं बंधित्तए त्ति कट्टु अण्णमण्णस्स अंतिए एयमट्ठ पडिसुर्णेति, अयभारं छड्डेति तउयभारं बंधंति । तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए, तउयभारं बंधित्तए । तए णं ते पुरिसा तं पुरिसं एवं वयासी -- एस णं देवाणुप्पिया ! तउयभंडे' 'इट्ठे कंते पिए मणुण्णे मणामे । अप्पेणं चैव तणं सुबहं अए लम्भति । तं छड्डेहि णं देवाणुप्पिया ! अयभारगं, तयभार बंधाहि । तणं से पुरिसे एवं वयासी- दूराहडे मे देवाणुप्पिया ! अए, चिराहडे मे देवाणुप्पिया ! अए, अइगाढबंधणबद्धे मे देवाणुप्पिया ! अए, असिलिबंधणवद्धे मे देवाणुप्पिया ! अए, धणियबंधणवद्धे मे देवागुप्पिया ! अए - णो संचाएमि अयभारगं छड्डेत्ता तयभारगं बंधत्तए । तणं ते पुरिसा तं पुरिसं जाहे णो संचाएंति बहूहि आघवणाहि य पष्णवणाहि य आघवित्तए वा पण्णवित्त" वा तया अहाणुपुवीए संपत्थिया । तणं ते पुरिसा तीसे अगामियाए छिष्णावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ता समाणा एवं महं तंबागरं पासंतिततया अहाणुपुब्बीए संपत्थिया । तए णं ते पुरिसा तीसे अगामियाए छिण्णावायाए दोहमद्धाए अडवीए कंचि देसं अणुप्पत्ता समाणा एवं महं रुप्पागरं पासंतित- .......तया अहाणुपुव्वीए संपत्थिया । तणं ते पुरिसा ती अगामियाए छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ता १. विणिच्छिण (क, च) ; विणिकिण्णं (घ); विष्णिच्छिष्णं (छ) । २. सच्छड्ड (क, ख, ग ) ; सघडं (घ ); संत्थडं (च) ; सच्छण्णं (छ) । ३. उवत्थड (च,छ) । ४. सं० पा० - हट्टतुट्ठ जाव हियया । ५. सं० पा०—कंते जाव मणामे । Jain Education International ६. मं० पा० – अगामियाए जाव अडवीए । ७. सं० पा० – आइण्णं तं चेव जाव सद्दावेत्ता ! ८. सं० पा० - तयभंडे जाव मणामे । ६. सं० पा० – तयभंडे जाव सुबहं । १०. विष्णवित्तए ( क, ख, ग, घ, छ) ११. सं० पा०-- एवं तंबागरं रूप्पागरं सुवण्णागरं रयणागरं वइरागरं ! For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy