SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ २०० रायपसेनश्य समाणा एगं महं सुवण्णागरं पासंति "" तया अहाणुपुव्वीए संपत्थिया। तए णं ते पुरिसा तीसे अगामियाए छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ता समाणा एग महं रयणागरं पासंति....." तया अहाणुपुवीए संपत्थिया। तए णं ते पुरिसा तीसे अगामियाए छिण्णावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगं महं वइरागरं पासंति-वइरेणं आइण्णं विच्छिण्णं सच्छडं उवच्छडं फुड अवगा गाढं पासंति, पासित्ता हद्वतुट्ठ-चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया ! वइरभंडे इ8 कंते पिए भणुण्णे मणामे । अप्पेणं चेव वइरेणं सुवहुं रयणे लब्भति, तं सेयं खलु देवाणप्पिया! रयणभारयं छड्डे त्ता वइरभारयं बंधित्तए त्ति कट्ट अण्णमण्णस्स अंतिए एयमट्ठ पडिसुणेति, रयणभारं छड्डे ति वइरभारं बंधंति । तए णं मे पुरिसे णो संचाएइ अयभारं छड्डेत्तए, वइरभारं बंधित्तए। तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया! वइरभंडे इठे कंते पिए मणुण्णे मणामे। अप्पेणं चेव वइरेणं सुबहुं अए लब्भति । तं छड्डे हि णं देवाणुप्पिया ! अयभारगं, वइर. भारगं बंधाहि। तए णं से पुरिसे एवं वयासी-दुराहडे मे देवाणु प्पिया! अए, चिराहडे मे देवाणुप्पिया ! अए. अइगाढबंधणबद्ध मे देवाणप्पिया ! आए, असिलिट्रबंधणवद्ध मे देवाणप्पिया! अए. धणियबंधणवद्धे मे देवाणुप्पिया ! अए-णो संचाएमि अयभारगं छड्डेत्ता वइरभारयं बंधित्तए। तए णं ते पुरिसा तं पुरिसं जाहे णो संचाएंति बहूहिं आघवणाहि य पण्णवणाहि य आघवित्तए वा पण्णवित्तए वा तया अहाणुपुवीए संपत्थिया । तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई-साई नगराइं तेणेव उवागच्छंति, वइरवेयणं करेंति, सुबहुं दासी-दास-गो-महिस-गवेलगं गिव्हंति, अतृतलमूसिय'-पासायवडेंसगे करावेंति, ण्हाया कयवलिकम्मा उप्पि पासायवरगया फुट्टमाणेहिं मुइंगमत्थएहिं वत्तीसइबद्धएहिं नाडएहि वरतरुणीसंप उत्तेहि उवणच्चिज्जमाणा उवगिज्जमाणा उवलालिज्जमाणा इ8 सद्द-फरिस-रस-रूव-गधे पंचविहे माणुस्सए कामभोए पच्चणुभवमाणा विहरंति । तए णं से पुरिसे अयभारए' जेणेव सए नगरे तेणेव उवागच्छइ, अयभारगं गहाय वेयणं" करेति । तसि अयपुग्गलंसि निद्वियंसि झीणपरिव्वए' ते पुरिसे उप्पि पासायवरगए 'फुट्टमाणेहि मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहि वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे उवगिज्जमाणे उवलालिज्जमाणे इठे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए १. मूलिय (क,ख,ग,च,छ)। ६. सं० पा०---पासायवरगए जाव विहरमाणे; २. सं० पा०-फरिस जाव विहरंति । अत्र पच्चणुभवमाणे पासति' इत्यनेनैवार्थ ३. पूर्व 'अयहारए' इति पाठो दृश्यते । संगतिर्जायते । “पच्चणुभवमाणे विहरमाणे' ४. अयवेयणं (क, ख, ग, च, छ)। द्विरुक्तमिवाभाति, किन्तु सर्वेषु आदर्शेषु इत्थमेव ५. परिसाए (क)। पाठो लभ्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy