SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १७४ रायपसेणइयं • माविय कोडुंबिय - इब्भ-सेट्ठि सेणावइ' सत्थवाहपभितयो, जेणं देवाणुप्पियं वं दिस्संति नमसिस्संति' सक्कारिस्संति सम्माणिस्संति कल्लाणं मंगलं देवयं चेइयं' पज्जुवासिस्संति, विउलेणं असणपाणखाइमसाइमेणं पडिलाभिस्संति, पाडिहारिएण पीढ-फलग-सेज्जासंथारेण उवणिमं तिस्संति' ॥ ७०५. तए गं से केसी कुमार-समणे चित्तं सारहि एवं व्यासी - अवि याई चित्ता ! समोसरिस्सामो' || उज्जाणपाल - निद्देसण-पदं ७०६. तए णं से चित्ते सारही केसि कुमार-समणं वंदइ नमसइ, केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयाओ पडिणिक्खमइ, जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ, उवागच्छित्ता कोडुवियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो देवागुप्पिया ! चाउरघंट आसरहं जुत्तामेव उवटुवेह | जहा सेयवियाए नगरीए निगच्छइ, तहेव जाव' अंतरा वासेहिं वसमाणे वसमाणे कुणाला - जणवयस्स मज्झमज्झेणं जेणेव केकय'- अद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता उज्जाणपालए सद्दावेइ, सद्दावेत्ता एवं वयासीजाणं देवाप्पिया ! पासावच्चिज्जे केसी नाम कुमार-समणे पुव्वाणुपुव्वि चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिज्जा तया णं तुब्भे देवाणुप्पिया ! केसि कुमार-समणं वंदिज्जाह् नमंसिज्जाह, वंदित्ता नमसित्ता अहापडिरूवं ओग्गहं अणुजाणेज्जाह", पाडिहारिएणं पीढ-फलग'- सेज्जा- संथारेण उवणिमंतिज्जाह, एयमाणत्तियं खिप्पामेव पच्चपिणे जाह ॥ ७०७. तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वृत्ता समाणा हट्टतुट्ठ - "चित्तमाणदिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाण हियया करयलपरिग्गहियं " • दसहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेंति, वृद्धावेत्ता एवं सामी ! तहत्ति आणाए विणणं वयणं पडिसुर्णेति । पाहुड उवणयण-पदं ७०८. तए णं चित्ते सारही जेणेव सेयविया णगरी तेणेव उवागच्छइ, उवागच्छित्ता सेयवियं नगर मज्झं मज्झेणं अणुपविसइ, अणुपविसित्ता जेणेव पएसिस्स रण्णो गिहे जेणेव वाहिरिया उवद्वाणसाला तेणेव उवागच्छइ, तुरए णिगिण्हइ, रहं ठवेइ, रहाओ पच्चोरुहइ, तं महत्थं" "महग्धं महरिहं विजलं रायारिहं पाहुडं° गेण्हइ, जेणेव पएसी राया तेणेव उवागच्छइ, पएसि रायं करयल" परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु १. सं० पा० – नर्मसिस्संति जाव पज्जुवासिस्संति । ७. अणुजाणेत्ता (क, ख, ग, घ, च, छ) । २. निमेहति (बु) । ८. सं० पा० - पीढफलग जाव उवणिमंतिज्जाह । ६. सं० पा० - हट्ठतुट्ठ जाव हियया । १०. सं० पा०--- करयलपरिग्गहियं जाव एवं ११. सं० पा० - महत्थं जाव गेण्हइ । १२. सं० पा०-- करयल जाव बढावेत्ता | ३. जाणिस्साम (बु) ; समोसरिस्सामो ( वृपा ) | ४. राय० सू० ६८२, ६८३ । ५. कुणाल ( क, ख, ग, घ, च, छ ) 1 उ.रा.प.च. छ ( | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy