________________
पएसि-कहाणगं
१७३ अहं भंते ! जियसत्तणा रण्णा पएसिस्स रण्णो इमं महत्थं •महग्धं महरिहं विउलं रायारिहं° पाहुडं उवणेहि त्ति कट्ट विसज्जिए। तं गच्छामि णं अहं भंते ! सेयवियं नगरि । पासादीया णं भंते ! सेयविया नगरी । दरिसणिज्जा' णं भंते ! सेयक्यिा णगरी । अभिरूवा णं भंते ! सेयविया नगरी । पडिरूवा णं भंते ! सेयविया नगरी। समोसरह णं भंते ! तुब्भे सेय वियं नगरिं ॥
७०१. तए णं से केसी कुमार-समणे चित्तेणं सारहिणा एवं वृत्ते समाणे चित्तस्स सारहिस्स एयमझें णो आढाइ पो परिजाणाइ तुसिणीए संचिट्ठइ।।।
७०२. तए णं चित्ते सारही केसि कुमार-समणं दोच्चं पि तच्चं पि एवं वयासीएवं खलु अहं भंते ! जियसत्तुणा रण्णा पएसिस्स रणो इमं महत्थं 'महग्धं महरिहं विउलं रायारिहं पाहुडं उवणेहि त्ति कट्ट विसज्जिए । तं गच्छामि णं अहं भंते ! सेय वियं नरि। पासादीया णं भते ! सेयविया गरी। दरिसणिज्जा णं भंते ! सेयविया णगरी। अभिरूवा णं भंते ! सेयविया नगरी। पडिरूवा णं भंते ! सेयविया नगरी° । समोसरह णं भंते ! तुब्भे सेयवियं नगरि ।। केसिस्स पडिवयण-पदं
७०३. तए णं केसी कुमार-समणे चित्तेणं सारहिण दोच्चं पि तच्चं पि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी-चित्ता से जहाणामए वणसंडे सिया--किण्हे किण्होभासे 'नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे णिद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे णिद्धच्छाए तिब्वे तिव्वच्छाए घणकडियकडच्छाए रम्मे महामेहनिकुरंवभूए जाव' पडिरूवे । से गूणं चित्ता ! से वणसंडे बहूणं दुपय-चउप्पय-मिय-पसु-पक्खी-सिरीसिवाणं अभिगमणिज्जे ? हंता अभिगमणिज्जे।
तंसि च णं चित्ता ! वणसंडंसि वहवे भिलुगा नाम पावसउणा" परिवति । जे णं तेसिं वहूणं दुपय-च उप्पय-मिय-पसु-पक्खी-सिरीसिवाणं ठियाण चेव मंससोणियं आहारेति । से पूणं चित्ता ! से वणसंडे तेसि णं वहणं दुपय - चउप्पय-मिय--पसु-पक्खी -सिरीसिवाणं अभिगमणिज्जे ? णो ति, कम्हा ण ? भंते ! सोवसग्गे, एवमेव चित्ता ! तुभं पि सेयवियाए णयरीए पएसी नाम राया परिवसइ-- अहम्मिए जाव' णो सम्म करभरवित्ति पवत्तेइ । तं कहं णं अहं चित्ता ! सेयवियाए नगरीए समोसरिस्सामि ? पुणो निवेयण-अब्भुवगमण-पदं
७०४. तए णं से चित्ते सारही केसि कुमार-समणं एवं वयासी-किं णं भंते ! तब्भं पएसिणा रण्णा कायव्वं ? अत्थि णं भंते ! सेयवियाए नगरीए अण्णे वहवे ईसर-तलवर१.X (क, ख, ग, घ, च, छ)।
६. ओ० सू० ५-७ 1 २. सं० पा०--महत्थं जाव पाहुडं ।
७. पावसमणा (क); पासवणा (च, छ)। ३. एवं दरिसणिज्जा (क, ख, ग, घ, छ)। ८. संपा०-दुपय जाब सिरीसिवाणं । ४. सं० पा०--महत्थं जाव विसज्जिए। चेव ६. राय० सू० ६७१।। जाव समोसरह ।
१०. सं० पा०-ईसर-तलवर जाव सत्थवाह । ५. सं० पा०-किण्होभासे जाव पडिरूवे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org