SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १७२ रायपसेणइयं समणे णिग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढ- फलग - सेज्जा- संथारेणं वत्थपडिग्गह- कंवल-पायपुंछणेणं ओसह - भेसज्जेण य पडिला भेमाणे - पडिलाभेमाणे, 'वहूहि सीलव्वय-गुण- वेरमण-पच्चवखाण-पोसहोववा से हिं" अप्पाणं भावेमाणे जाई तत्थ रायकज्जाणि य' •रायकिच्चाणि य रायणीईओ य° रायववहाराणि य ताइं जियसत्तुणा रण्णा सद्धि सयमेव पच्चुवेक्खमाणे- पच्चुवेक्खमाणे विहरइ || जियसत्तुना पाहुडपे सण-पदं ६६. तए णं से जियसत्तुराया अण्णया कयाइ महत्थं महग्घं महरिहं विउलं यारिहं पाहुडं सज्जे, सज्जेत्ता चित्तं सारहि सद्दावेइ, सहावेत्ता एवं वयासी - गच्छाहि णं तुमं चित्ता ! सेयवियं नगरं पएसिस्स रण्णो इमं महत्थं महग्घं महरिहं विउलं यार पाहु वहि, मम पाउग्गं च गं जहा भणियं अवितमसंदिद्धं वयणं विष्णवे हि त्ति कट्टु विसज्जिए || चित्तस्स निवेयण-पदं ७००. तए णं से चित्ते सारही जियसत्तुणा रण्णा विसज्जिए समाणे तं महत्थं • महग्घं महरिहं विउ रायारिह' पाहुडं 'गिव्हइ, गिण्हित्ता" जियसत्तुस्स रण्णो अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता सावत्थीणयरीए मज्झमज्झेणं निग्गच्छइ, जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ, तं महत्थं महग्घं महरिहं विउलं रायारिहं पाहुडं ठवेइ, पहाए कवलिकम्मे कयकोउयमंगलपायच्छिते सुद्धप्पावेसाई मंगललाई वत्थाई पवर परिहिते अप्पमहग्घाभरणालं कियसरीरे सकोरेंटमल्लदा मेणं छत्तेणं धरिज्जमाणेण महया पायविहारचारेण महया पुरिसवग्गुरापरिक्खित्ते रायमग्गमोगाढाओ आवासाओ निग्गच्छइ, सावत्थीणगरीए मज्झमज्झेणं निगच्छति, जेणेव कोट्टए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छति, केसिस्स कुमार-समणस्स अंतिए धम्मं सोच्चा" "निसम्म हट्टतुटु-चित्तमानंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए उट्ठाए उट्ठेइ, उट्ठेत्ता केसि कुमार-समणं तिखत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता' एवं वयासी एवं खलु १. अहापरिग्गहेहि तवोकम्मेहि (बृ); बहूहि सीलव्वय-गुण - वेरमण-पच्चक्खाण-पोसहोववासेहि (वृपा ) | २. सं० पा० रायकज्जाणि य जाव रायववहाराणि । ३. सं० पा० – महत्यं जाव पाहुडं । ४. नगरं ( च, छ) 1 ५. सं० पा० -- महत्थं जाव पाहुडं । ६. मं० पा० .. महत्थं नाव पाहुडं । ७. गिन्हइ जाव (क, ख, ग, घ, च, छ); अन Jain Education International 'जाव' शब्द: अनावश्यकः प्रतिभाति । ६८१ सूत्रेण तुलनायां कृतायां 'जाव' शब्दस्य स्थाने 'गिहिता' पाठो युज्यते । ८. सं० पा० - महत्थं जाव पाहुडं । ६. सं० पा०-हाए जाव सरीरे सकोरेंट महया । १०. पायचारविहारेण ( क, ख, ग, घ, छ ) : प्रस्तुतागमस्य ६८८ सूत्रे तथा औपपातिकस्थ ५२ सूत्रे तथा 'च' प्रती 'पायविहारचारेणं' पाठोस्ति, तेन स एव मूले स्वीकृतः । ११. सं० पा० – सोच्चा जाव हट्ठ उट्ठाए जाव एवं । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy