SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सुरियाभो १४६ जिणपsिमाओ तेणेव उवागच्छति, उवागच्छित्ता जिगपडिमाणं आलो पणाम करेति, करेता लोमहत्थगं हिति, गिहित्ता 'जिणप डिमाणं लोमहत्थएणं पमज्जइ, पमज्जित्ता " जिrपडिमाओ सुरभिणा' गंधोदरणं व्हाएइ, व्हाइत्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिपइ, अणुलिपइत्ता, जिणपरिमाणं अहयाई देवद्राजुयलाई नियंसेइ, नियंसेत्ता 'अग्गेहि वरेहि गंधेहि मल्लेहिय अच्चे, अच्चेत्ता पुप्फारुहणं मल्लारहणं वण्णारुहणं चुण्णारुहणं गंधारुणं आभरणारुहणं" करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलाव करेइ, करेत्ता कथग्गगहियक रयलपब्भट्टविप्प मुक्केणं दसद्धवणेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेता जिणपडिमाणं पुरतो अच्छेहि सण्हेहि रययामहि अच्छरसा - तंदुलेहि अट्ठट्ठ' मंगले आलिहइ, तं जहा- सोत्थियं "सिरिवच्छं नंदियावत्तं वद्धमाणगं भद्दासणं कलर्स मच्छं दप्पणं ॥ थुइ-पदं २६२. तयानंतरं च गं चंदप्पभ - वइरवे रुलिय' - विमलदंडं कंचणमणिरयणभत्तिचित्तं कालागरु-पवरकुंदुरुक्क- तुरुक्क-धूव-मघमत-गंधुत्तमाणुविद्धं च धूवट्ट विणिम्मुयंत वेरुलियमयं कडुच्छ्रयं परमहिय पयत्तेगं धूवं दाऊण जिणवराणं सत्तट्ठ पदाणि ओसरति, ओसरिता दसंगुलि अंजलि करियमत्थयम्मि य पयतेणं," अट्ठसय विसुद्ध गंथजुतेहि अत्थजुत्तेहि" अरुतेहि महावितेहि संथुणइ, संधुणित्ता" वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणं धरणितलंस हिट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ", निवाडित्ता ईसि पच्चण्णमइ, पच्चनमित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी- नमोत्थुणं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाण पुरिसवरगंधहत्थीगं लोगुत्तमाणं लोगणाहाणं लोगहिआणं लोगपईवाणं गोसीसचंदणेणं गाताई अणुलिप, अणुलिपित्ता tfs अाई देवसजुयलाई नियंसेव नियंसेत्ता अग्गेहिं वरेहिं गंधेहि मल्लेहि य अच्चेति, अच्चेता पुष्कारुहणं मल्लारुहणं वष्णारुणं चुणारुहणं गंधारहणं आभरणारुहणं करेति, करेत्ता जिणपडिमाणं पुरतो अच्छे हिं सहेहि रययामएहि अच्छरसा तंदुलेहि अट्टट्ठमंगलए आलिहति, आलिहिता कयगाहग्गहितकरतलपभदुविमुक्केणं दसद्धवणेणं कुसुमेणं पुष्कपुंजीव या रकलितं करेति, करेत्ता चंदप्पभ o १. x ( क, ख, ग, च, छ) । २. सुरभि (क, ख, ग, घ, च, छ) । ३. x (क, ख, ग, घ, छ) ; स्वीकृत: पाठो जीवाजीवाभिगमवृत्तावपि (पत्र २५४ ) व्याख्या - Jain Education International तोस्ति । ४. सहेहि सेहि ( च, छ) । ५. अच्छरसाहि (क, ख, ग, घ, च, छ); जीवाजीवाभिगमवृत्तौ ( पत्र २५४ ) अच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् । ६. अट्ट ( क, ख, ग, घ, च, छ) । ७. सं० पा० सोत्थियं जाव दप्पणं । ८. रणवइरवेरुइय ( क, ख, ग, घ, च, छ) । ६. पत्तयं (क, ख, ग, च) ; पत्तेयं (घ ) । १०. x ( क, ख, ग, घ, च, छ ) ११. x (क, ख, ग, घ, च, छ) । १२. संधुणित्ता सत्तट्ठपयाई पच्चोसक्कइ पच्चोसविकत्ता ( क, ख, ग, घ, च, छ) । १३. निवडेइ ( क, ख, ग, घ, च, छ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy