SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ૪૬ रायपसे इयं मुइत्ता" पोत्थयरयणं विहाडेइ, विहाडित्ता पोत्थयरयणं वाएति, वाएत्ता धम्यियं ववसायं 'ववसइ, ववसइत्ता" पोत्थयरयणं पडिणिक्खिवइ' पडिणिविखवित्ता सीहासणातो अब्भुट्ठेति, अब्भुट्ठेत्ता ववसायसभातो पुरथिमिल्लेणं दारेणं पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति, उवागच्छित्ता गंदं पुक्खरिणि पुरथिमिल्लेणं तोरणं तिसोवाणपडिरूवएणं पच्चोरुहइ. पच्चोरुहित्ता हत्थपादं पक्खालेति, पक्खालेत्ता आयंते चोक्खे परमसुईभूए एवं महं सेयं रययामयं विमलं सलिलपुण्णं मत्तगय महामुहागितिसमाणं भिगारं पगेण्हति, पगेण्हित्ता जाई तत्थ उप्पलाई" "पउमाई कुमुयाई णलिगाई। सुभगाई सोगंधियाइं पोंडरीयाई महापोंडरीयाई सयवत्ताई' सहस्सपत्ताई ताई हति हित्ता दातो पुक्खरिणीतो 'पच्चोत्तरति, पच्चोत्तरित्ता" जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए || २८६. तए णं तस्स सूरियाभरस देवस्स" चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभविमाणवासिणो' 'वैमाणिया देवा य° देवीओ य अप्पेगतिया उप्पल हत्थगया जाव सहस्सपत्तहत्थगया सूरियाभं देवं पिट्ठतो-पितो समणुगच्छति । २६०. तए णं 'तस्स सूरियाभस्स देवस्स” आभिओगिया देवा य देवीओ य अप्पेगतिया वंदणकल सहत्थगया जाव" अप्पेगतिया धूवकडच्छुयहत्थगया तुटु" " चितमाणं दिया पीइमणा परमसोमणस्सिया हरिसवस विसप्पमाणहियया सूरियाभं देवं तो-पितो समणुगच्छति ॥ २१. तए से सूरियाभे देवे चउहिं सामाणियसाहस्सीहि जाव आय रक्खदेवसाहसीहि अह वहूहि य" "सूरियाभविमाणवासीहि वेमाणिएहि देवेहि य देवी हि यसद्धि संपरिवुडे सव्विड्ढीए जाव" णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति, उवागच्छित्ता सिद्धायतणं" पुरथिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव देवच्छंद जेणेव १. x (क, ख, ग, घ, च, छ) 1 १३. राय० सू० १३ । ३. पडिणिक्खवइ (क); पडिक्खिवइ ( ख, ग, घ ) । ४. x ( क, ख, ग, च, छ ) 1 २. गिहिति गिहित्ता (क, ख, ग ) गिव्हति १४. जीवाजीवाभिगमे ( ३।४५७ ) अतो यः गिव्हित्ता (घ ) | पाठोस्ति स प्रकरणदृष्ट्या सङ्गतोस्ति । प्रस्तुतसूत्रादर्श स नोपलभ्यते । वृत्तिश्च संक्षिप्तास्ति किन्तु तं पाठं बिना प्रकरणसम्बन्धो नैव जायते स च एवमस्ति - अणुष्वयाहिणीकरेमाणे अणुप्पयाहिणीकरेमाणे पुरथिमिल्लेणं दारेण अणुपविसति, अणुपविसित्ता आलोए जिणपडिभाणं पणामं करेति, करेत्ता जेणेव मणिपेढिया जेणेव देवच्छेदए जेणेव जिणपडिमाओ तेणेव उवागच्छई, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता जिणपडिमाओ पमज्जति, पमज्जित्ता दिव्वा दगधाराए पहावेति, पहावित्ता सरसेणं ५. सं० पा० – उप्पलाई जाव सहस्सपत्ताई । ६. पच्चीरुहति पच्चो रुहित्ता ( क, ख, ग, घ, च, छ) 1 ७. तं सूरियाभं देवं (क, ख, ग, घ, च, छ) । ८. सं० पा० - सूरियाभविमाणवासिणो देवीओ । जाव ६. तं सूरियाभं देवं ( क, ख, ग, च, छ) 1 १०. राय० सू० २७६ ११. सं० पा० – हट्टतुट्ठ जाव सूरियाभं । १२. सं० पा० बहूहि य जाव देवेहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy