SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं च दिव्वं च 'सुमणदामं गिव्हंति, गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छति, उवागच्छित्ता सव्वतयरे जाव सम्वोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिव्वं च" सुमणदाम दद्दरमलयसुगंधियगंधे गिण्हंति, गिण्हित्ता एगतो मिलायंति, मिलाइत्ता ताए उक्किाए' 'तुरियाए चवलाए चंडाए जवणाए सिग्धाए उद्धयाए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झणं वीईवयमाणावीईवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाति, वद्धावेत्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेय उवट्ठवेंति ।। २८०. तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ, चत्तारि अग्गमहिसीओ सपरिवारातो, तिण्णि परिसाओ, सत्त अणियाओ, सत्त अणियाहिवइणो', 'सोलस आयरक्खदेवसाहस्सीओ', अण्णेवि बहवे सूरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउव्विएहि य वरकमलपइट्ठाणेहि सुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहि सुकुमालकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णियाणं कलसाण', 'अट्ठसहस्सेणं रुप्पमयाणं कलसाणं, अट्ठसहस्सेणं मणिमयाणं कलसाणं, अट्ठसहस्सेणं सुवण्णरुप्पामयाणं कलसाणं, अट्ठसहस्सेणं सुवण्णमणिमयाणं कलसाणं, अट्ठसहस्सेणं रुप्पमणिमयाणं कलसाणं, अट्ठसहस्सेणं सुवण्णरुपमणिमयाणं कलसाणं , अटुसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतूयरेहि 'सव्वपुप्फेहिं सव्वगंधेहि सवमल्लेहि सव्वोसहिसिद्धत्थएहि य सविड्ढीए जाव" नाइयरवेणं" महया-मह्या इंदाभिसेएणं अभिसिंचंति ।। अभिसेगकाले देवकिच्च-पदं २८१. तए णं तस्स सूरियाभस्स देवस्स महया-महया इंदाभिसेए वट्टमाणे-अप्पेगतिया देवा सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलफुसियरयरेणुविणासणं दिव्वं सुरभिगंधोदगवासं वासंति, अप्पेगतिया देवा सूरियाभं विमाणं हयरयं नटुरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं आसियसंमज्जिवलितं सुइ"-संमट्टरत्यंत रावणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं णाणाविहरागोसियझयपडागाइपडागमंडियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दर१. X (क, ख, घ, घ)। ८. मं० पा०—कलसाणं जाव असहस्सेणं । २. सं० पा०---उक्किट्टाए जाव जेणेव । ९.सं० पा०-सव्वतुयरेहिं जाव सम्वोसहिसिद्ध३. सेयं तो (क, ख, ग, घ, च, छ) । त्थएहिं । ४. सं० पा.-अणियाहिवइणो जाव अण्णेवि । १०. राय० सू०१३। ५. "द्वाणेहि य (क, ख, ग, घ, च, छ)। ११. नाइएणं (क, ख, ग, घ, च, छ) । ६. x (क, ख, ग, घ, च, छ)। १२. सुई (क, ख, ग, घ); सुयं (छ)। ७. 'सएणं (क, ख, ग, घ, च, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy