SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सूरियाभो उभओकुलमट्टियं गिव्हंति, गिण्हित्ता जेणेव 'सद्दावाति-वियडावाति"-वट्टवेयड्ढपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्व तूयरे' 'सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हंति, गिरिहत्ता' जेणेव महाहिमवंत-रुप्पिवासहरपव्वया तेणेव उवागच्छंति', 'उवागच्छित्ता सव्वत्यरे सव्वपुप्फे सव्वगंधे सव्वामल्ले सव्वोसहिसिद्धत्थए गिम्हति गिण्हित्ता जेणेव महापउम-महापुंडरीयदहा तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गिण्हंति, गिहित्ता 'जाई तत्थ उप्पलाई जाव सहस्सपताई ताई गेण्हंति, गेण्हित्ता जेणेव हरिवासरम्मगवासाइं जेणेव हरि'-हरिकंत-नरनारिकताओ महाणईओ तेणेव उवागच्छंति', 'उवागच्छित्ता सलिलोदगं गेण्हंति, गेण्हित्ता उभओकूलमट्टियं गेण्हंति गेण्हित्ता जेणेव गंधावालि-मालवंतपरियागा वट्टवेयड्ढपन्वया तेणेव 'उवागच्छंति, उवागच्छित्ता सव्वतूयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हंति, गिण्हित्ता जेणेव णिसढ-णीलवंत-वासधरपव्वया' तेणेव उवागच्छंति, उवागच्छित्ता सन्बतूयरे सव्वपुप्फे सव्वगंधे सव्यमल्ले सव्वोसहिसिद्धत्थए गिण्हंति, गिण्हित्ता' जेणेव तिगिच्छि केसरिहाओ तेणेव उवागच्छति उवागच्छित्ता दहोदगं गेण्डति, गेण्हित्ता जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गेण्हंति, गेण्हित्ता जेणेव पुव्वविदेहावरविदेहवासाइं२ जेणेव सीता"-सीतोदाओ महाणदीओ तेणेव उवागच्छंति", "उवागच्छित्ता सलिलोदगं गेहंति, गेण्हित्ता उभओकलमट्टियं मेण्हंति, गेण्हित्ता जेणेव सव्वचक्कवट्रिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाई 'तेणेव उवागच्छंति, उवागच्छित्ता तित्थोदगं गेहंति, गेण्हित्ता तित्थमट्टियं गेण्हंति, गेण्हित्ता जेणेव सव्वंतरणईओ५ 'तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेण्हंति, गेण्हित्ता उभओकूल मट्टिय गेण्हंति, गेण्हित्ता' जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे" 'सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए य गेण्हंति, गेण्हित्ता जेणेव मंदरे पव्वते जेणेव भद्दसालवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे सव्वयुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए य गेण्हंति, गेण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं गिण्हंति, गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव १. सद्दावतिवियडावतिपरियागा (क, ख, ग, घ, ६. सं० पा०.--वासधरपक्या तहेव जेणेव । च,छ) स्वीकृतपाठः वृत्त्यनुसारी वर्तते। द्रष्टव्यं १०. तिगच्छि (क, घ, ग, घ, च)। __ 'ठाणं' ४:३०७ सूत्रस्य पादटिप्पणम् । ११. सं० पा०-उवागच्छंति तहेव जेणेव ! २. सं० पा०-सव्वतूयरे तहेब जेणेव । १२. महाविदेहेवासे (क, ख, ग, घ, च, छ) । ३. सं० पाo...उवागच्छंति तहेव जेणेव । १३. ४ (क, ख, ग, घ)। ४. सं० पा०-गिण्हित्ता तहेव जेणेव । १४. सं० पा०--उवागच्छंति तहेव जेणेव । ५. हरिसलिल (क, ख, ग घ, च, छ) । १५. जीवाजीवाभिगमे (३।४४५) 'वक्खारपव्वया' ६. नरकंतो (घ); नारिकताओ (छ) । पाठः अत: पूर्व विद्यते । ७. सं० पा०-उवागच्छंति तहेव जेणेव । १६. सं० पा०-सब्बतरणईओ जेणेव । ८. सं० पा० -तेणेव तहेव जेणेव । १७. सं० पा०-सव्वतूयरे तहेव जेणेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy