________________
११०
रायपसेणइयं कूडागारसाला-दिद्वैत-पदं
१२१. 'भंतेति' ! भयवं गोयमे समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमसित्ता एवं वयासी----
१२२. सूरियाभस्स णं भंते ! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे कहिं गते कहि अणुप्पविठे ? गोयमा ! सरीरं गए सरीरं अणुप्पविठे।।।
१२३. से केणठेणं भंते ! एवं वुच्चइ-सरीरं गए सरीरं अणुप्पविट्ठ ? मोयमा ! से जहानामए कूडागारसाला सिया-दुहतो लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा । तीसे णं कूडागारसालाए अदूरसामंते, एत्थ णं महेगे 'जणसमूहे एगं" महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा एज्जमाणं' पासति, पासित्ता तं कूडागारसालं अंतो अणुप्पविसित्ताणं चिट्ठइ । से तेणठेणं गोयमा ! एवं वुच्चति–सरीरं गए, सरीरं अणुप्पविठे ।। सरियाम-विमाण-पदं
१२४. 'कहिं णं" भंते ! सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पग्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढे चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं पुरओ' बहूई जोयणाई वहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साइं 'वहुईओ जोयणकोडीओ वहुईओ जोयणकोडाकोडीओ" उड्ढं दूरं वीतीवइत्ता, एत्थ णं सोहम्मे नाम
१. भंतेत्ति (क, ख, ग)। २. पुस्तकान्तरे तु इदं वाचनान्तरं दृश्यते-'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जिठे अन्तेवामी' इत्यादि.--'इंदभूई नाम अणगारे गोयमसगोत्ते सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उम्गतवे दित्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेस्से चउदसपुटवी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढेजाणू अहोसिरे झाणकोट्ठोवगए संजमेण तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोउहल्ले, उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले, संजायसड्ढे संजायसंसए संजायकोउहल्ले, समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णको उहल्ले, उठाए उठेइ, उट्ठाए उद्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, तेणेव उवागच्छिता समणं भगवंतं महावीरं तिक्वत्तो आयाहिणपयाहिणं करेति, तिक्वत्तो आयाहिणपयाहिणं करेत्ता वंदति नमसति, वंदिता नमंसित्ता एवं वयासी'-(व)। ३. जणसमूहे चिट्ठति, तए णं से जगसमूहे एग (च, छ); जनसमूह : तिष्ठति, स च एकं (व) । ४. एज्जमाणं वा (क, ख, ग, घ)। ५. कहण्णं (क); कहणं (ख, ग, च, छ); कहं गं (घ)। . ६. ४ (क, ख, ग, घ, च)। ७. बहुगीतो जोयणसहस्सातो बहुगीतो जोयणकोडाकोडीतो बहुगीतो जोयणसहस्सकोडीओ (क, ख, ग,
च); बहुगीतो जोयणको डीतो बहुगीतो जोयणकोडाकोडीतो बहुगीतो जोयणयसहस्सकोडीतो (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org