SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सुरियाभो १०१ ११६. तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउब्विहं णट्टविहिं उवदंसेंति, तं जहा - अंचियं रिभियं आरभडं भसोलं च ॥ ११७. तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं' अभिणेंति, तं जहा - 'दिट्ठतियं पाडंतियं' सामन्न ओविणिवाइयं' लोगमज्झावसायिं च " || ११८. तए गं ते बहवे देवकुमाराय देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविड्ढि दिव्वं देवजुति दिव्वं देवाणुभावं दिव्वं वत्तीसइबद्ध" नट्टविहिं उवदंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेत्ता वंदति नमसंति, वंदित्ता नमसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वृद्धावेंति, वृद्धावेत्ता एयमाणत्तियं' पच्चप्पियंति || ११६. तए णं से सूरिया देवे तं दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं पडिसाहरइ, पडिसाहरेत्ता खणेणं जाते एगे एगभूए । १२०. तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुसो आयाहिणं पयाहिणं करेइ वंदति नम॑सति, वंदित्ता नमसित्ता नियगपरिवालसद्धि संपरिवुडे तमेव दिव्वं जाणविमाणं दुरुहति, दुरुहिता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए || १. पट्ट अभिणयं ( क, ख, ग, घ, ख ) 1 २. पाडियंतियं (घ); पाडियं ( ख, ग, च, छ ); २८१ सूत्रेपि सर्वप्रतिष पाडंतियं' पाठो विद्यते । ३. सामंतोवणिवाइयं (क, ख, ग, घ, च, छ ) 1 ४. अंतम भावसाणियं (क, ख, ग, घ ); २८१ सूत्रे एतत्तुल्यप्रकरणे सर्वासु प्रतिषु 'लोगमज्भावसाणियं' इति पाठोस्ति तथा जीवाजीवाभिगमे ( ३।४४७) पि एष पाठो लभ्यते । जीवाजीवाभिगम ( ३०४४७ ) ५. रायपसेणइय ( सू० ११७, २८१ ) दिट्ठतिथं स्थानांग (४।६३७) दिट्ठतिते पाडंतियं पाडिसुते सामन्नविणिवाइयं लोगमज्भाव साणियं स्थानाङ्गवृत्ती नास्ति व्याख्यातोसी पाठः । रायपसेणइयसूत्रे प्रथमवारमसौ व्याख्यातोस्ति – 'दान्तिकम् प्रात्यन्तिकम् सामान्यतोविनिपातम् लोकमध्यावसानिकम् |' ( वृत्ति, पृ० १४५ ) । वृत्त्यनुसारेणात्र 'सामनओविणिवातं' पाठो युज्यते । जीवाजीवाभिगमवृत्तावपि 'सामान्यतोविनिपातिकम्' इति व्याख्यातमस्ति । आदर्शेषु 'सामंतोवणिवा - इयं जातम् । सम्भवतः 'सामन्नओ' स्थाने 'सामन्नो' जातः अस्यैव 'सामन्तो' रूपे परिवर्तन जातमिति प्रतीयते । स्थानांगे 'डिसुते' पाठस्तथा जीवाजीवाभिगमवृत्ती प्रतिश्रुतिकम्' इति व्याख्यातास्ति पाठः । एतौ द्वावपि 'रायपसेणइय सूत्रस्य' 'पाडंतिय' शब्दाद वाचनाभेदं गच्छतः । ६. देवाणुभाग (क, ख, ग, घ, च, छ) 1 ७. बत्तीसइ निबद्धं (क, ख, च, छ) । ८. एवमाणत्तियं (क, ख, ग, घ, च, छ ) । Jain Education International सामन्नओविणिवाइयं लोगमभावसिते दिट्ठतियं पाडिय For Private & Personal Use Only सामन्नतोविणिवातियं लोगमज्भावसाणियं www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy