________________
सूरियाभो कप्पे पण्णत्ते-पाईणपडीणायते उदीणदाहिण वित्थिपणे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे, असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं, 'सव्वरयणामए अच्छे सण्हे लण्हे घठे मठे णीरए निम्मले निप्पंके निक्कंकडच्छाए सप्पभे समरीइए सउज्जोए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे", एत्थ' णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई' भवंति इति मक्खायं । ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा ।।
१२५. तेसिं णं विमाणाणं बहुमज्झदेसभाए पंच वडेंसया पण्णता, तं जहा–असोगवडेंसए सत्तवण्णव.सए' चंपगवडेंसए चूयव.सए मज्झे सोधम्मव.सए ते णं बडेंसगा सव्वरयणामया अच्छा जाव' पडिरूवा ।।
१२६. तस्स णं सोधम्मवडेंसगस्स महाविमाणस्स पुरथिमेणं तिरियं असंखेज्जाई जोयणसयसहस्साई वीईवइत्ता', एत्थ णं सूरियाभस्स देवस्स सूरियाभे विमाणे पण्णत्तेअद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं, गुणयालीसं च सयसहस्साई वावन्नं च सहस्साइं अट्ठ य अडयाले जोयणसते परिक्खेवेणं, [सबरयणामए अच्छे जाव पडिरूवे ?] ॥ ० पागार-पदं
१२७. से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते। से णं पागारे तिणि जोयणसयाई उड्ढं उच्चत्तेणं, मूले एगं जोयणसयं विक्खंभेणं, मज्झे पन्नासं जोयणाई विक्खंभेणं, उप्पि पणवीसं" जोयणाई विक्खं भेणं । मूले वित्थिपणे मज्झे संखित्त उप्पि तणुए, गोपुच्छसंठाणसंठिए सव्वरयणामए" अच्छे जाव' पडिरूवे ।। • कविसीस-पदं
१२८. से णं पागारे णाणाविहपंचवण्णेहि कविसीसएहि उवसोभिए, तं जहा-- किण्हेहि नीलेहिं लोहितेहि हालिद्देहि सुक्किलेहिं कविसीसएहि । ते णं कक्सिीसगा एग जोयणं आयामेणं, अद्धजोयणं विक्खंभेणं, देसूर्ण जोयणं उड्ढं उच्चत्तेणं, सव्वरयणामया" अच्छा जाव" पडिरूवा ॥ १. प्रतिषु एष पाठो नास्ति । वृत्तिगतस्य ६. कोष्ठकवर्ती पाठः प्रतिषु नोपलभ्यते, किन्तु 'सर्वात्मना रत्नमयः यावत् करणात् अच्छे १२४ सूत्रक्रमेण अत्रासौ युज्यते । संक्षिप्तसण्हे घट्टे' इति पाठस्यानुसारेण स्वीकृतोयं
पद्धत्यनुसारेण लिपिकार ने लिखित इत्यनुपाठः।
मीयते । २. तत्र (व)।
१०. पणवीसं (घ)। ३. विमाणवास' (क, ख, ग, छ)।
११. सव्वकणगामए (क, ख, ग, घ, च, छ)। ४. मक्खाया (क, ख, ग, घ, च, छ) ।
१२. राय० सू० २३ । ५. सहिवण्ण (क, ख, ग)।
१३. णाणामणिपंचवणेहिं (क, ख, ग, घ, च, छ)। ६. राय० सू० २१।
१४. सव्वमणिया (क, ख, ग, घ, च, छ) । ७. वीतीवइज्जा (क, ख, ग, घ)।
१५. राय० सू० २१ । ८. ऊयालीसं (क, ख, ग, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org