________________
ओवाइयं
महामेहनिकुरवभूए ।
५. से' णं पायवे मूलमंते कंमते खंधमंते तयामते सालमते पवालमंते पत्तमंते पुप्फमते फलमंते वीयमते' अणुपुब-सुजाय-मइल-वट्टभावपरिणए ‘एक्कखंधी अणेगसाला" अणेगसाह-प्पसाह-विडिमे अणेगनरवाम-सुप्पसारिय-अगेज्झ-घण-विउल-बद्ध [वट्ट ?] कटितकटच्छायः । जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २८) हीरविजयवृत्तौ (पत्र १२)
चापि एवमेवास्ति। १. निकुरुंबभूए (जं० ही पत्र १२) । २. अभयदेवसूरिणा प्रस्तुतसूत्रस्थवृत्तौ ज्ञाताधर्मकथाया: वृत्तौ (पत्र ६) च ते णं पायवा, पिडिम
गीहारिम' इति सूत्रद्रयं बहुवचनान्तं सुध-बरहिण' इति सूत्र एकवचनान्तं व्याख्यातमस्ति । मलयगिरिसूरिणा जीवाजीवाभिगमवृत्तौ (पत्र १८७) जम्बूद्वीप प्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २६) च त्रीण्यपिसूत्राणि बहुवचनान्तानि ध्याख्यातानि सन्ति ।
अभयदेवसूरिणा प्रस्तुतसूत्रस्य वृत्तौ वाचनान्तरस्य उल्लेखः कृतोस्ति--एतान्येव वक्षविशेषणानि वनपण्डविशेषणतया वाचनान्तरेऽधीतानि । एतस्य वाचनान्तरस्थाधारेण त्रिष्वपि सूत्रेष एकवचनान्त पाठः स्वीकृतः । आदर्शगतः पाठ एवमस्ति---ते गं पायवा मूलमंतो कदमतो खंधमंतो तयामंतो सालमतो पवालमंतो पत्तमंत्तो पुप्फमतो फलमंतो बीयमंतो अणब्व-सुजाय-रुइल-वद्रभावपरिणया अणेगसाह-प्पसाह-विडिमा अणेगनरवाम-सुप्पसारिय-अगेज्म-घण-विउल-बद्ध-(बट्ट ?) खंधा अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणइइपत्ता निय-जरठ-पंडुपत्ता णवहरिय-भिसंत-पत्तभारंधयोरगंभीरदरिसणिज्जा उवणिग्गय-णव-तरुण-पत्त-पल्लव-कोमल उज्जलचलंतकिसलय-सूकूमालपवाल सोहियवरंकू रग्गसिहरा णिच्च कुसुमिया णिच्च माइया णिच्च लवइया णिचं थवइया णिच्चं गृलइया णिच्च गोच्छिया णिच्च जमलिया णिच्च जुवलिया णिच्चं विणमिया णिच्चं पणमिया (णिच्वं सुविभत-पिडि-मंजरि-वडेंसग-धरा?) णिच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइय-गोच्छिय-जमलियजवलिय-विणमिय-पणमिय-सुविभत-पिडि-मंजरि-बडेसंगधरा ।
पिडिम-णीहारिमं सुगंधि सुह-सुरभि-मणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छगुम्ममंडवगघरगसुहसे उके उबहुला अणेग रह-जाण-जुग्ग-सिविय-पविमोयणा सुरम्मा पासादीया दरिसणिज्जा
अभिरूवा पडिरूवा। ३. 'हरियमंता' इति क्वचिद् दृश्यते (व)। ४. अणुपुचि (ग, राय वृ० १०) ५. 'क' प्रती एक्कखधा अणेगसाला' 'ग' प्रती एक्कखंधा' इति पाठभेदाः लभ्यन्ते । वृत्तौ एतत्पाठद्वय
मपि नास्ति व्याख्यातम् । ज्ञाताधर्मकथाया वृत्तावपि (पत्र ५) नानयोव्याख्या विद्यते । रायपसेणइय वृतौ (पृ० १०) जीवाजीवाभिगमवृत्तौ (पत्र १८७) जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २६) च 'एगखंधी' इति पाठो व्याख्यातोस्ति –ते पादपाः प्रत्येक मेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति एगक्खंधी। ६. ज्ञाताधर्मकथाया: वत्तौ (पत्र ५) अभयदेवमरिणा प्रस्तुतपाठो व्याख्यातस्तत्र वद्र' पदमेव व्याख्यात
मस्ति-विपुलो विस्तीर्णो वृत्तश्च स्वन्धो येषां ते तथा मलयगिरिणा जीवाजीवाभिगमस्य वृत्तौ (पत्र १८७) रायपसेणइयवृत्तौ (पृ० १३) च 'वृत्तस्कन्धा' इति व्याख्यातमस्ति । जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्ती (पत्र २६) 'बद्ध वृत्त' इति पदद्वयमपि नास्ति व्याख्यातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org