________________
समोसरण-पयरणं
खंधे' अच्छिदृपत्ते अविरलपत्ते अवाईणपत्ते अणईइपत्ते' निद्धय'-जरढ-पंडपत्त-णवहरियभिसंत-पत्तभारंधयार-गंभीरदरिसणिज्जे उवणिगय -णव-तरुण-पत्त-पल्लव-कोमल उज्जलचलंतकिसलय-सुकुमालपवाल-सोहियवरंकुरग्गसिहरे णिच्चं कुसुमिए णिच्चं माइए' णिच्चं लवइए णिच्चं थवइए णिच्च गुलइए णिचं गोच्छिए णिच्चं जमलिए णिच्च जुवलिए णिच्चं विणमिए णिच्चं पणमिए [णिच्चं सुविभत्त-पिडि-मंजरि"-वडेंसगधरे ? ] णिच्चं कुसुमिय-माइय-लवइय-थव इय-गुलइय-गोच्छिय- जमलिय - जुवलिय - विणमिय - पण मियसुविभत्त-पिडि-मंजरि-वडेंसगधरे ।।
६. सुय-वरहिण-मयणसाल-कोइल-कोहंगक'"-भिंगारग" कोंडलग-जीवंजीवग-गंदीमुहकविल-पिंगलक्खग-कारंडक". चक्कवाय- कलहंस-सारस-अणेगसउणगणमिहणविरइयसदुपण इयमहरसरणाइए सुरम्मे संपिडियदरियभमर-महुयरिपहकर-परिलितमत्तछप्पयकुसुमासवलोल-महुरगुमगुमंतगुंजतदेसभाए 'अभितरपुप्फफले बाहिर-पत्तोच्छण्णे पत्तेहि य पुप्फेहि य ओच्छन्न-पलिच्छन्ने'" 'साउफले निरोयए अकंटए'"५ ‘णाणाविहगुच्छ-गुम्म१. वाचनान्तरेऽत्रस्थानेधिकपदान्येव दश्यते- जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्ताबपि (पत्र पाईण-पडीणाययसाला उदीण-दाहिण- २५) एषोस्ति व्याख्यातः, तत्र औपपतिकस्य विच्छिण्णा ओणय-नय-पणयविप्पहाइयओलंबप- उल्लेखो विद्यते---औपपातिकादौ तु 'विभत्तलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता पिडिमंजरीवडिसगधराओ' इति पाठः । संकअणुइण्णपत्ता ।
लितपाठे एष पाठो विद्यते, तेन पृथक् पाठेपि २. अणईयपत्ता (ख, ग); अणीइपत्ता (जं० शाव एष युक्तोस्ति । पत्र २६)।
६. पिंड (ग)। ३. निद्धय (ख); निद्धय (ग)।
१०. कोभंगक (औपपातिकवृत्ति हस्तलिखित); ४. औपपातिकस्य अप्रयुक्तादर्श पंडुरपत्ता' कोरक (जी० ३।२७५, रायवृ० पृ० १५, इत्यपि पाठो लभ्यते।
___ जं० शावृ० पत्र ३०)। ५. उवविणिग्गय (राय वृ०पृ० १४, जी० ३१२७४, ११. भिंगारक (क, ख); भिंगार (ग)। ___ जं० शावृ पत्र २६, हीवृ पत्र १३)। १२. कडिलका (ख); कोंडल (ग)। ६. मुकुलिता (राय वृ० पृ० १५, जीवृ पत्र १८२ १३. कारंड (क, ख); कारंडग (ग)।
जं० शावृ० पत्र २५); मुकुलिता मयूरिता १४. एतानि त्रिण्यपि क्वचिद् वृक्षाणां विशेषणानि (ज• हीवृ० पत्र १३)।
दृश्यन्ते (बू)। ७. रायपरेणइयवृत्तौ (पृ० १५) जीवाजीवाभिगम १५. निरोया अकंटया साउफला निद्धफला (जी० वृत्तौ (पत्र १८२) जम्बूद्वीपप्रज्ञप्तेः शान्ति- ३३२७५); रायपसेणइयवृत्ता (पृ० १६) वपि चन्द्रीयवृत्ती (पत्र २५) च 'पडि-मंजरि' इति एतानि चत्वारि पदानि एतेनैव क्रमेण व्याख्यापाठो व्याख्यातोस्ति।
तानि सन्ति । नीरोगका:....."अकण्टका:..... ८. कोष्ठकान्तर्वर्ती पाठः आदर्शोष नोपलभ्यते, स्वादुफला:, स्निग्धफला इत्यपि क्वचित् (जं०
वत्तावपि नास्ति व्याख्यातः, किन्तु रायपसे- शाव पत्र ३०); साउफले मिट्ठफले निरोयए णझ्यवृत्तौ (पृ० १५) जीवाजीवाभिगमवृत्तौ (नावृ० पत्र ६); प्रस्तुतसूत्रस्य वृत्तौ (पत्र १८२) च एष पाठो व्याख्यातोस्ति, 'साउफले' ति मिष्ठफलः इति व्याख्यातमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org