________________
ओवाइयं
कोडुबियाइण्ण-णिव्यसुहा नड-णट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-कहग-पवग-लासगआइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालाय राणुचरिया आरामुज्जाण-अगडतलाग-दीहिय-वप्पिणि गुणोववेया उव्विद्ध-विउल-गंभीर-खायफलिहा चक्क-गय-मुसुढिओरोह-सयग्घि-जमलकवाड-घणदृप्पवेसा धणकडिलवंकपागारपरिक्खित्ता कविसीसगवट्टरइय-संठियविरायमाणा अट्टालय-चरिय-दार-गोपुर-तोरण-उण्णय -सुविभत्तरायमग्गा छेयायरिय-रइय-दढफलिह-इंदकीला विवणि-वणियछित्त-सिप्पियाइण्ण-णिन्यसुहा' 'सिंघाडग-तिग-चउक्क-चच्चर-पणियावण-विविहवत्थुपरिमंडिया" सुरम्मा नरवइ-पविइण्ण-महिवइपहा अणेगवरतुरग-मत्तकुंजर-रहपहकर"-सीय-संदमाणियाइण्ण-जाण-जुग्गा विमउल-णवणलिणि-सोभियजला "पंडुरवर-भवण-सण्णिमहिया१९ उत्ताणगनयण-पेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा॥ पुण्णभद्दचेइय-यण्णग-पदं
२. तीसे णं चंपाए णयरीए वहिया उत्तरपुरथिमे दिसीभाए पुण्णभद्दे नाम चेइए होत्था-चिराईए" पुवपुरिस-पण्णत्ते पोराणे" सदिए कित्तिए णाए सच्छत्ते सज्झए जम्बूद्वीपप्रज्ञप्तेः हीरविजयवृत्तौ च 'पापण्डिनां भिधीयते तत्र च छेकशिल्पिकाकीर्णेति गहस्थानां च' इति व्याख्यागतं विद्यते । जम्बू- व्याख्येयम् (व)। द्वीपप्रज्ञप्तेः पुण्यसागरवृत्तौ तु 'पासंडिगिहत्थ- ८. निवुयसुहा (ग)। वीसत्थसुहावासा' इति मूलपाठः उल्लिखि- ९. 'विविहवेसपरिमंडिया (ग); विविहवसुपरि. तोस्ति । सुहवासा (क)}
मंडिया (रायवृ पृ०६, जं० पुल पत्र ४, हीव १. कोडुंबियाइण्ण (क, ग)।
पत्र ६); पुस्तकान्तरेधीयते-सिंघाडगतिग२. विलंबय (ग)।
चउक्कचच्चरचउम्मुहमहापहपहेसु पणियावण३. वप्पिण (क, ग, नाव, जं पुत्र, शावृ)। विविवेसपरिमंडिया (वृ)। ४, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने १०. पवरकर (ग)।
शकन्वादिदर्शनादकारलोपे उपपेतेति भवति ११. रायपसेणइयवृत्ती पंडरवरभवणपंतिमहिया' (व) । अतोने सर्वेषु प्रयुक्तादर्शषु 'नंदणवण- इति पाठो लिखितोस्ति । सन्निभप्पगासा' इति पाठो दृश्यते । जम्बूद्वीप- १२. उत्ताणनयण (क, ख, ग, नावृ पत्र ३)। प्रज्ञप्तेः हीरविजयवृत्तावपि एष लभ्यते, प्रस्तुत- १३. चिराइए (ग); चिर:--चिरकालः आदि:सूत्रस्य वृत्ती अस्य पाठान्त रत्वेन उल्लेखोस्ति, निवेशो यस्य तच्चिरादिकम् (व); ज्ञाताधर्मज्ञाताधर्मकथाया वृत्तौ जम्बूद्वीपप्रज्ञप्तेः पुण्य- कथाया वृत्तौ (पत्र ४) जम्बूद्वीपप्रज्ञप्ते: सागरवृत्तौ च नैष लभ्यते, तेनासो पाठान्तरत्वेन
पुण्यसागरवृत्ती (पत्र ४) च 'चिरादिक' इत्येव स्वीकृतः ।
व्याख्यातमस्ति, किन्तु तस्याः हीरविजयवृत्ती ५. मुसंढि (रायवृ पृ० ५, जं० पुवृ पत्र ४, ही (पत्र ११) 'चिरातीतं' इत्यपि व्याख्यातपत्र ६)।
मस्ति-चिरकाले भूतभूयः काले आदिनिवेशो ६. समुण्णय (ख, ग) ।
यस्य तच्चिरादिकं चिरकालोतीतो यस्मात्तच्चि७. वणिच्छित्त (ख, ग, नाव पत्र ३, राय व पृ० रातीतं वा चिराचिरकालीनपर्यायप्राप्तानति
६); वाचनान्तरे छत्तशब्दस्य स्थाने छेय शब्दो- ऋम्य गच्छतीति चिरातिगं वा चिरकालीनेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org