________________
समोसरण-पयरणं
चंपानयरी-वण्णग-पदं
१. तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था--रिद्ध-स्थिमिय'-समिद्धा 'पमुइय-जणजाणवया आइण्ण-जण-मणूसा' हल-सयसहस्स-संकिट्ठ-'विकिट्ठ-लट्ठपण्णत्त'-सेउसीमा कुक्कुड-संडेय-गाम-पउरा 'उच्छु-जव-सालिकलिया" गो-महिस-गवेलगप्पभूया' 'आयारवंत -चेइय-जुवइविविहसण्णिविठ्ठवहुला" उक्कोडिय-गायगंठिभेयर. भड"-तक्कर-खंडरक्खरहिया खेमा णि रुवद्दवा" सुभिक्खा बीसत्थसुहावासा" अणेगकोडि१. स्थमिय (क, ख, ग,) ।
फलितो भवति । २. पमुइयजणुज्जाणजणवया (वृपा)। ११. 'अरहंतचे इयजणवइविसण्णिविट्ठबहुला' इति ३. मणुस्सा (नावृ पत्र १) ।
पाठान्तरं प्रस्तुतसूत्रस्य वृत्तौ जम्बूद्वीपप्रज्ञप्ते: ४. वियह (नाव पत्र १); विगिट्ठ (जं० पुव पत्र । पुवृ पत्र ३, ही पत्र ८, इतिवृत्तिद्वयेपि ३); विअट्ठ (जं० ही पत्र ८)।
व्याख्यातमस्ति । 'सूवयागचित्तचेइयजूयचिइ५. वियलट्ठ (ग)!
सण्णिविट्ठवहुला' इति पाठान्तरं प्रस्तुतसूत्रस्य ६. पण्णत्ता (क); 'पण्णत्त' त्ति योग्यीकृता वृत्तौ जम्बूद्वीपप्रज्ञप्ते: हीवृसङ्केतितायां वृत्ताबीजवपनस्य (वृ); सूर्यप्रज्ञप्तिवृत्तौ (पत्र वेव व्याख्यातमस्ति। रायपसेणइयवृत्ती २६३) अस्य पदस्य व्याख्या एवं उपलभ्यते- (पृ० ४)-'आयारवंत-चेइय-जुवइविसिट्ठप्रज्ञया-विशिष्टकर्मविषयबुद्दया आप्ते-प्राप्ते सषिणविद्रबहला' इति पाठो व्याख्यातोस्तिअतीव सुष्टु परिकम्मिते इति भावः ।
आकारवन्ति सुन्दराकारानि चैत्यानि युवतीनां ७. कुंकुड (ख)।
च पण्यतरुणीनामिति भावः, विशिष्टानि ८. सालियकलिया (क); उच्छुजवसालिमालि- सन्निविष्टानि, सन्निवेशपाटका इति भावः,
णीया (वृपा); रायपसेण इयवृत्तौ एष पाठो बहुलानि बहूनि यस्यां सा तथा । नास्ति व्याख्यातः।
१२. भेयय (क, ग,); गाहगंठिभेयय (वृपा)। ६. गवेलप्पभूया (क)।
१३. रायपसेणइयवृत्तौ (पृ० ४) एतत्पदं नास्ति १०. 'आकारवन्ति सुन्दराकाराणि, आकारचित्राणि व्याख्यातम् ।
वा' इति वृत्तिव्याख्यानात् 'आयारवंत' इति १४. निरुवया (ख, ग, नाव) । मूलपाठः, 'आयारचित्त' इति पाठभेदश्च १५. प्रस्तुतसूत्रस्य वृत्ती ज्ञाताधर्मकथायाः वृत्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org