________________
६२
अोवाइयं
जो चेव णं अदिण्णे, से वि य हत्थ-पाय-चरु-चमस-पक्खालाणट्ठयाए पिबित्तए वा णो चेव णं सिणाइत्तए ।
१३८. अम्मडस्स कप्पइ मागहए आढए जलस्स पडिम्गाहित्तए से वि य वहमाणए' *णो चेव णं अवमाणए, से वि य थिमिओदए णो चेव णं कद्दमोदए, से वि य बहुप्पसपणे णो चेव णं अबहुप्पसण्णे, से वि य परिपूए जो चेव णं अपरिपूर, से वि य सावज्जे त्ति काउं णो चेव णं अणवज्जे, से वि य जीवा ति काउं णो चेव णं अजीवा, से वि य दिण्णे णो चेव णं अदिण्णे, से वि य सिणाइत्तए णो चेव णं हत्थ-पाय-चरु-चमस-पक्खालणठ्ठयाए पिबित्तए वा।।
१३६. अम्मडस्स णो कप्पइ अण्णउत्थिए' वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहियाणि 'वा चेइयाई" वंदित्तए वा णमंसित्तए वा' 'पूइत्तए वा सक्कारित्तए वा सम्माणित्तए वा कल्लाणं मंगलं देवयं चेइयं विणएण° पज्जुवासित्तए वा, पण्णत्थ 'अरहंतेहिं वा।
१४०. अम्मडे णं भंते ! परिव्वायए कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! अम्मडे गं परिव्वायए उच्चावएहिं सील-व्वय-गुणवेरमण-पच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणे बहूई वासाइं समणोवासय-परियायं पाउणिहिति, पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताई अणसणाए छेदित्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववज्जिहिति । तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाई ठिई पण्णत्ता। तत्थ ण अम्मडस्स वि देवस्स दससागरोवमाई ठिई। दढपइण्ण-पदं
१४१. से णं भंते ! अम्मडे देवे ततो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्ख१. मागहए य (क)।
७. भगवत्याः एकादशशतके (१६६) औपपातिक२. सं० पा०-वहमाणए जाव णो।
स्य अम्मडप्रकरणस्य सूचनमस्ति तथा वृत्ती ३. अण्णउत्थिया (ख) ।
(पत्र ५४६) स पाठः उद्धृतोस्ति-यथोपपा४. अरहंतचेइयाई (क); अरहंतचेइयाणि वा तिके अम्बडोधीतस्तथायमिह वाच्यः, तत्र च
यावत्करणादेतत्सूत्रमेवं दृश्यं गहगणनक्खत्त५. सं० पा०–णमंसित्तर वा जाव पज्जूवा- तारारूवाणं बहूई जोयगाई बहूई जोयणससित्तए।
याई बहूइं जोयणसहस्साई बहूई जोयणसयसह६. अरहंतेहिं वा अरहंतचेइयाई वा (क,ख, ग); स्साई बहूई जोयणकोडीओ उड्ढं दूरं उप्पइत्ता वृत्ती 'णण्णत्थ अरहंतेहिं वा' एतदेव व्याख्यात- सोहम्मीसाणसणंकुमारमाहिदे कप्पे वीइवइत्त' मस्ति 'अरहंत चेइयाई वा' इति व्याख्यातं ति । किन्तु प्रस्तुतसूत्रादर्शषु वृत्तौ च एष पाठः नास्ति । आदर्शेषु एतद् वाक्यं लभ्यते । सम्प्रति नंव लभ्यते । केनापि कारणेन त्रुटितो अण्णत्थ' योगे पंचमी विभक्तिर्भवति । तदपे- भूदिति सम्भाव्यते। क्षया 'अरहंतचेइयाई वा' इति वाक्यमशुद्धमपि ८. ताओ (ख) । विद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org