________________
ओवाइय-पयरणं
पित्तिय-सिभिय-सपिणवाइय' विविहा रोगायंका परीसहोवसग्गा फुसंतु त्ति कटु एयंपि णं चरिमेहिं ऊसासणीसासेहि वोसिरामि त्ति कटु संलेहणा-झूसिया' भत्तपाणपडियाइक्खिया पाओवगया कालं अणवकंखमाणा विहरंति । तए णं ते परिवाया वहूई भत्ताई अणसणाए छेदेंति, छेदित्ता आलोइय-पडिक्कता समाहिपत्ता कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववण्णा । तहिं तेसिं गई, 'तहि तेसि ठिई, तहिं तेसि उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा! दससागरोवमाई ठिई पण्णत्ता । अत्थि णं भंते तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अस्थि । ते णं भंते ! देवा परलोगस्स आराहगा ? हंता अत्थि ॥ अम्मड-चरिया-पदं
११८. बहुजणे णं भंते ! अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइएवं खलु अम्मडे परिव्वायए कंपिल्लपुरे पयरे घरसए आहारमाहरेइ, घरसए वसहि उवेइ। से कहमेयं भंते ! एवं खलु गोयसा ! जंण से वहुजणे अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ° एवं परूवेइएवं खलु अम्मडे परिव्वायए कंपिल्लपुरे •णयरे घरसए आहारमाहरेइ, घरसए वसहिं उवेइ, सच्चे णं एसमठे अहंपि णं गोयमा ! एवमाइक्खामि एवं भासामि एवं पण्णवेमि एवं परूवेमि एवं खलु अम्मडे परिव्वायए' 'कंपिल्लपुरे णयरे घरसए आहारमाहरेइ, घरसए° वसहि उवेइ॥
११९. से केणठेणं भंते ! एवं वुच्चइ-अम्मडे परिव्वायए' 'कंपिल्लपुरे गयरे घरसए आहारमाहरेइ, घरसए° वसहिं उवेइ ? गोयमा ! अम्मडस्स णं परिव्वायगस्स पगइभद्दयाए 'पगइउवसंतयाए पगइपतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए विणीययाए छठेंछद्रेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झियपगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स सुभेणं परिणामेणं पसत्थेहि अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहि 'अण्णया कयाइ तदावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह"-मग्गण-गवेसणं करेमाणस्स वीरियलद्धीए" वेउब्वियलद्धीए ओहिणाणलद्धी समुप्पण्णा। तए णं से अम्मडे परिव्वायए तीए वीरियलद्धीए वेउव्वियलद्धीए ओहिणाणलद्धीए समुप्पण्णाए जणविम्हावणहेउं कंपिल्लपुरे णयरे घरसए" 'आहारमाहरेइ, १. इह प्रथमाबहुवचनलोपो विद्यते ।
खितम् । प्रस्तुतसूत्रस्य पूर्तिर्वृत्ती कृतास्ति, तत्र २. झूसणा झूसिया (वृपा)।
'भद्दयाए' इति पाठः स्वीकृतः, इत्यस्ति समी३. सं० पा०-दससागरोवमाइं ठिई पण्णता क्षास्पदम् । परलोगस्स आराहगा सेस तं चेव ।।
१०. x (क, ख, ग)। ४. सं० पा०-.-एवमाइक्खइ जाव एवं ।
११. ईहाबूहे (ग); ईहाबूह (द) । ५. सं० पा.- कंपिल्लपुरे जाव घरसए । १२. वाचनान्तरे 'वौरियलद्धी वेउब्वियलद्धी' ति ६. सं० पा०-एवमाइक्खामि जाब परूवेमि । पठ्यते (व) ७,८. सं० पा०-परिव्वायए जाव वसहिं । १३. ओहिणाणलडीए (क)। ६. सं० पा० --पगइभद्दयाए जाव विणीययाए। १४. सं० पा०---घरसए जाव वसहि । वृत्तिकृता ६१ सूत्रे क्वचित् 'भद्दगा' इत्युल्लि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org