________________
मोवाइयं
वासाई वहुई वाससयाई 'बहूई वाससहस्साई" 'बहूई वाससयसहस्साई" अणहसमग्गो हठ्तूठो परमाउं पालयाहि इठ्ठजणसंपरिवडो चंपाए णयरीए अण्णेसिं च वहणं गामागरणयर-खेड-कब्बड-दोणमुह-मडव"-पट्टण-आसम-निगम -संवाह-संणिवेसाणं आहेवच्चं पोरेवच्चं 'सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्च कारेमाणे पालेमाणे महयाहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि त्ति कटु जय-जय सद्दे पउंजति ॥ कूणिय-पज्जुवासणा पदं
६६. तए णं से कूणिए राया भिभसारपुत्ते नयणमालासहस्सेहिं पेच्छिज्जमाणेपेच्छिज्जमाणे हिययमालासहस्सेहिं अभिणंदिज्जमाणे'-अभिणं दिज्जमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे-विच्छिप्पमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथुव्वमाणे कंतिसोहग्गगुणेहि पत्थिज्जमाणे-पत्थिज्जमाणे बहणं नरनारिसहस्साणं दाहिणहत्थेणं" अंजलिमालासहस्साई पडिच्छमाणे-पडिच्छमाणे 'मंजुमंजुणा घोसेणं आपडिपुच्छमाणेआपडिपुच्छमाणे" भवणपंतिसहस्साइं समइच्छमाणे-समइच्छमाणे" चंपाए नयरीए मज्झं१. x (ग)।
(ख, वृपा); प्रस्तुतसूत्रस्य वाचनान्तरे पर्यु२. ४ (ख)।
षणाकल्पे (सूत्र ७५) 'अपडिबुज्झमाणे' तथा ३. मडंबदोणमुह (ग, व)}
जम्बूद्वीपप्रज्ञप्तौ (३।१८६) 'अपडिबुज्झमाणे' ४. x (ग, वृ)।
इति पाठो लभ्यते । ५. भट्टित्तं सामित्तं (व)।
११. x (भ० वृत्तिपत्र ४८३) । ६. उन्नइज्जमाणे (वृपा)।
१२. वाचनान्तरे त्वेवं-तंती-तल-ताल-तुडिय'७. कतिदिवसोहगगुणेहिं (क, ख); कंतिरूव- गीयवाइयरवेणं महुरेणं मणहरेणं जयसद्दुग्धोस___ सोहग्गजोव्वणगुणेहिं (भ० वृत्तिपत्र ४८३)। विसएणं' मंजुमंजुणा घोसेणं अपडिबुज्झमाणे' ८. पिच्छिज्जमाणे (क, ग); पेच्छिज्जमाणे ‘कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवण(ख); पच्छिज्जमाणे (व)।
देवकूलसिंघाडगतिगचउक्कचच्चरआरामुज्जाण६. अंगुलिमालासहस्सेहिं दाइज्जमाणे २ दाहिण- काणणसभापवापदेसदेसभागे" पडिसुयासयहत्थेणं बहूणं नरनारिसहस्साणं (भ० वृत्तिपत्र सहस्ससंकुलं' करेंते' हयहेसियहत्थिगुलगुलाइय
रहघणघणसद्दमीसएणं महया कलकलरवेण १०. अपडिबुज्झमाणे (क, वृपा); पडिबुज्झमाणे जणस्स 'महुरेणं पूरयंते' सुगंधवरकुसुमचुण्ण१.x(भ० वृत्तिपत्र ४८३) ।
सभापएस' ति (भ० वृत्तिपत्र ४८३)। २. मीसएणं-~-जयेति शब्दस्य यद् उद्घोषणं तेन ५. पडिसद्द (डिसुआ) (मुद्रितवृत्ति) । मिश्री यः (भ० वत्तिपत्र ४८३)।
६. पडिसयासयसहस्ससंकले करेमाणे (भ० वत्ति३. अपरिबुज्झमाणे (हस्तलिखितवृत्ति)।
पत्र ४८३)। ४. अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते--'कंदर- ७. सुमहुरेणं पूरेंतोऽबरं समता (भ० वृत्तिपत्र दरिकूहरविवरगिरिपायारद्रालचरियदारगोउर- ४६३)। पसायदुवारभवणदेवकुलआरामुज्जाणकाणण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org