SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं ६६. तए'णं तस्स कूणियस्स रण्णो भिभसारपुत्तस्स पुरओ महं आसा आसधरा', उभओ पासिं णागा णागधरा', पिट्ठो रहसंगेल्लि ।। ६७. तए णं से कूणिए राया भिभसारपुत्ते अब्भुग्गय भिंगारे पग्गहियतालियंटे' ऊसवियसेयच्छत्ते पवीइयवालवीयणीए सव्विड्ढीए सव्वजुतीए' सन्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्व विभूईए सव्वविभूसाए सब्वसंभमेणं' सव्वपुप्फगंधमल्लालंकारेणं सब्वतुडिय-सहसणिणाएणं महया इड्ढीए महया जुईए मह्या बलेणं महया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरयमुइंग-दुंदुहि-णिग्घोसणाइयरवेणं चंपाए णयरीए मज्झमज्झेणं निग्गच्छइ ।। आसीवयण-पदं ६८. तए णं तस्स कूणियस्स रण्णो 'चंपाए णयरीए मज्झमज्झेणं निग्गच्छमाणस्स बहवे अत्यत्थिया कामस्थिया भोगत्थिया लाभत्थिया किदिवसिया" कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमगलिया वद्धमाणा पूसमाणया खंडियगणा ताहि इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहि मणाभिरामाहि" हिययगमणिज्जाहिं वग्गूहिं जयविजयमंगलसएहि अणवरयं अभिणंदता य अभित्थणता य एवं क्यासी-जय-जय गंदा ! जय-जय भद्दा ! भदं ते, अजियं जिणाहि जियं पालयाहि, जियमझे वसाहि। इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुयाणं बहूई १. जम्बुद्वीपप्रज्ञप्तौ (३।१७९) एतत्सूत्रं पूर्व किट्टिसिक स्थाने 'किदिवसिय' त्ति पठ्यते (भ० विद्यते, ततश्च राजवर्णक सूत्रं वर्तते ! इह च वृत्तिपत्र ४८१)। राजवर्णकं सूत्रं पूर्वमस्ति ततश्च 'आसा आस- १२. पूसमाणवा (भ० वृत्तिपत्र ४८१); अतः धरा' एतत्सूत्रमस्ति । जम्बूद्वीपप्रज्ञप्तेः क्रमः परं भगवतीवत्तौ खंडियगणा' इति पाठो नास्ति, सम्यक् प्रतिभाति । प्रस्तुतसूत्रे न जाने केन- किन्तु तत्र त्रीणि पाठान्तराणि उल्लिखितानि कारणेन क्रमविपर्ययो जातः । सन्ति---'इजिसिया पिडिसिया घंटिय'पि २. आसवरा (क, ख, वृपा)। क्वचिदृश्यते, तत्र च इज्यां-पूजामिच्छन्त्ये३. णागवरा (क, ख, वृपा)। षयन्ति वा ये ते इज्यैषास्त एव स्वाथिके ४. "तालयंटे (ख, ग)। क प्रत्यय विधानाद् इज्यषिकाः, एवं पिण्डैषिका ५. वीजिणीए (क, ख)। अपि, नवरं पिण्डो---भोजनम्, पाण्टिकास्तु ये ६. सव्वजुत्तीए (क, वृ); सव्वजुईए (ख) । घण्टया चरन्ति तां वा वादयन्ति । ७. क्वचिदिदं पदचतुष्कमधिकं दश्यते--'पगईहिं १३. मणोभिरामाहि (क); वाचनान्तराधीतमथ ___ नायगेहि तालायरेहि सव्वोरोहेहि' (वृ)। प्रायो वाविशेषणकदम्बकम्—'उरालाहिं कल्ला ८. क्वचिद्दश्यते-सव्वपुप्फवत्थगंधमल्लालंकार- णाहिं सिवाहिं धण्णाहि मंगल्लाहिं सस्सिरियाविक्कसाए' (वृ)। हिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं १६. मुरव (क, ख, ग)। मियमहरगंभीरगाहिमाहि (मियमहरगंभीर१० चंपं णयरिं (ख)। सस्सिरियाहिं' ति क्वचिदृश्यते-भ० ११. 'इढिसिय' त्ति रूढिगम्याः 'किट्टिसिय' त्ति वृत्तिपत्र ४८२) अट्टसइयाहिं अपूणरुत्ताहि' किल्विषिका भाण्डादय इत्यर्थः, क्वचित् (वृ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003568
Book TitleAgam 12 Upang 01 Aupapatik Sutra Ovaiyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages412
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy