________________
४२
अोवाइयं परिमंडियकडीणं किंकरवतरुणपरिग्गहियाणं' अट्ठसयं वरतुरगाणं पुरओ अहाणुपुवीए संपटियं ।
तयाणंतरं च णं ईसीदंताणं 'ईसीमत्ताणं ईसीतंगाणं" ईसीउच्छंगविसाल-धवलदंताणं कंचणकोसी-पविठ्ठदंतागं कंचणमणिरयणभूसियाण' वरपुरिसारोहगसंपउत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुवीए संपट्ठियं ।
___ तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदि घोसाणं सखिखिणीजाल-परिक्खित्ताणं हेमवय-चित्त-तिणिस-कणग-णिज्जुत्त-दारुयाणं कालायससुकयणेमि-जंतकम्माणं सुसिलिट्ठवत्तमंडलधुराणं आइण्णवरतुरगसुसंपउत्ताणं" कुसलनरच्छेयसारहिसुसंपनगहियाण' बत्तीसतोणपरिमंडियाणं' सकंकडवडेंसगाणं सचावसरपहरणावरणभरिय-जुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुब्बीए संपठ्यिं ।
तयाणंतरं च णं असि-सत्ति-कुत-तोमर-सूल-लउल-भिडिमाल-धणुपाणिसज्ज पायत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठियं ।। कूणियस्स निग्गमण-पदं
६५. तए णं से कूणिए राया हारोत्थय-सुकय-रइयवच्छे" कुंडल उज्जोवियाणणे मउडदित्तसिरए णरसीहे णरवई गरिदे णरवसहे मणुयरायवसभकप्पे अब्भहियं रायतेयलच्छीए दिप्पमाणे हथिक्खंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहि-उद्धव्वमाणीहिं वेसमणे विव" णरवई अमरवइसण्णिभाए इड्ढीए पहियकित्ती हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए॥ मिलाणचमरीगंडपरिमंडियकडीणं किंकरवर ५. सखिखिणीजाला (ग)! तरुणपरिग्गहियाणं' (व); हरिमेलामउल- ६. क्वचिदश्यते 'सुसंविद्धचक्कमंडलधुराण (व)। मल्लियच्छाणं चंचुच्चियललियपुलियचलचवल- ७. तुरगसंपउत्ताणं (क, ख) । चंचलगईणं लंघणवग्गणधावणधोरणतिवई- ८. क्वचित्पठयते -'हेमजालगवक्खजालखिखिजइणसिक्खियगईणं ललंतलामगललायवरभूस- णीघंटजालपरिक्खित्ताणं (वृ)। जाणं मुहभंडगओचूलग (क, ख, ग), भगवती- ६. बत्तीसतोरण' (क, ग, वृपा) । वृत्ती (पत्र ४७६) वाचनान्तररस्य पाठे 'वर. १०. वाचनान्तरे पुन:-'सन्नद्धबद्धवम्मियकवयाणं मल्लिहाणाणं' इति मूलपाठत्वेन तथा 'बर- उप्पीलियसरासणवद्रियाणं पिणद्धगेवेज्जमल्लिहायणाण' वरमल्लिभासणाणं' एतद् द्वयं विमलवरवचिंधपट्टाण गहिया उहप्पहरणाणं' पाठान्तरत्वेन उल्लिखितमस्ति ।
(वृ) 1 १.x (ग)!
११. अतः परं भगवतीवृत्तौ (पत्र ३१६) 'पालंब२. ईसीमंतागं (क, ग)।
पलंबमाणपडसुकयउत्तरिज्जे' इति पाठ; उल्लि३.४ (ग, वृ)।
खितोस्ति, परन्तु प्रस्तुतसूत्रे नैष पाठो लभ्यते । ४. x (ग, वृ); वरपुरिसारोहगसंपउत्ताणं १२. चेव ()।
(वृपा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org