________________
समोसरण-पयरणं
समाणस्स तप्पढमयाए इमे अट्ठट्ठ मंगलया पुरओ अहाणुपुव्वीए संपट्ठिया, तं जहासोवत्थिय-सिरिवच्छ-मंदियावत्त-वद्धमाणग-भासण-कलस-मच्छ-दप्पणया। ___ तयाणंतरं च णं पुण्णकलसभिगारं 'दिव्वा य छत्तपडागा" सचामरा सण-रइयआलोय-दरिसणिज्जा वाउद्धय-विजयवेजयंती य ऊसिया गगणतलमणु लिहंती पुरओ अहाणुपुवीए संपट्ठिया ।
तयाणंतरं च णं वेरुलिय-भिसंत-विमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाउत्तं' बहुकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए" संपट्ठियं ।
तयाणंतरं च णं बहवे लग्गिाहा' कुंतग्गाहा 'चामरग्गाहा पासनगाहा चावग्गाहा" पोत्थयग्गाहा फलगरगाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्पग्गाहा' पुरओ अहाणुपुवीए संपट्ठिया।
तयाणंतरं च णं बवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिछिणो हासकरा डमरकरा दवकारा चाडुकरा कंदप्पिया कोक्कुइया किड्डकरा य वायंता य गायंता य णच्चंता य हसंता य भासंता य 'सासंता य" सावेंता य रक्खता य आलोयं च करेमाणा जयजयस" पउंजमाणा" पुरओ अहाणुपुव्वीए संपट्ठिया।
तयाणंतरं च णं५ जच्चाणं तरमल्लिहायणाणं' थासग-अहिलाण-चामर-गंड१. दिव्वायवत्तपडागा (राय० सू० ५०) । राय- १२. राता (वृपा)।
पसेणइयसूत्रस्य वत्ती (पृ० १०८) 'दिव्यात- १३. जयसई (ग) । पत्रपताका' इति व्याख्यातमस्ति, अत: 'दिव्वा- १४. सग्रहगाथाश्चास्य गमस्य क्वचिद् दृश्यन्ते, यवत्तपडागा' इति पाठः फलितो भवति । तद्यथा-- सम्भाव्यते लिपिदोषेण बकारस्य स्थाने छकारो असिलट्रिकंतचावे, चामरपासे य फलगपोत्थे य । जात:, तेन पाठपरिवर्तनमभूत ।
वीणाकूयग्गहे, तत्तो हडप्परगाहे' य ।। २. वाउद्धृय (ख)।
दंडी मुंडिसिहंडी, पिछी जडिणो य हासकिड्डा य । ३. सपाउयाजुग (भ० वृत्तिपत्र ४७६) ।
दवकार चड़कारा, कंदप्पिय-कक्कड गायए। ४. दासीदासकिंकर (वृपा)।
गायंता वायंता, नच्चंता तह हसंतहासेता। ५. अहाणुपुवी (क)।
सावेंता रावेंता, आलोयजयं पउंजंता ॥(व) ! ६. असिलढिग्गाहा (वृपा)।
१५. x (क, ग)। ७. चावगाहा चामरम्गाहा पासग्गाहा (क, ख)। १६. वाचनान्तरेत्वेवमधीयते --- 'वरमल्लिभासणाणं ८. कूवयग्गाहा (भ० वृत्तिपत्र ४७६)।
हरिमेलामउलमल्लियच्छाणं चंचुच्चियललिय६. हडप्पयग्गाहा (क); हडप्फयग्गाहा (ख)। पुलियचलचवलचंचलगईणं लंधणवगणधावण१०. पिच्छिणो (ग)।
धोरण तिवई जइणसिक्खियगईणं ललंतलाम११. X (क, ख); सासिता य (वृ)।
गललायवरभूसणाणं मुहभंडगओचूलगथासग
१. दंडप्पग्गाहे (हस्तलिखिवृत्ति)। २. पिच्छी (मुद्रितवृत्ति) !
३. दवकारा (हस्तलिखितवृत्ति)। ४. तिवइ (हस्तलिखितवृत्ति)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org