________________
समोसरण-पयरणं
४५
मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ, पासित्ता आभिसेक्क हत्थिरयणं ठवेइ, ठवेत्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता अवहट्ट पंच रायकउहाई, तं जहा-खग्गं छत्तं उप्फेस वाहणाओ वालवीयणयं,' जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, [तं जहा-सचित्ताणं दव्वाण विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए एगसाडिय-उत्तरासंगकरणेण चक्खुप्फासे अंजलिपग्गहेण मणसो एगत्तिभावकरणेणं] । समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता ति विहाए पज्जुवासणाए पज्जुवासइ । [तं जहा–काइयाए वाइयाए माणसियाए। काइयाए-ताव संकुइयग्नहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जूवासइ। वाइयाए-जं जं भगवं वागरेइ एवमेय भते ! तहमयं भंते ! अवितहमेयं भंते! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुब्भे बदह अपडिकलमाण" पज्जुवासइ । माणसियाए-महयासंवेगं जण इत्ता तिव्वधम्माणुरागरत्ते पज्जुवासइ ] ॥ देवी पज्जुवासणा-पदं
७०. तए णं ताओ सुभद्दप्पमुहाओ' देवीओ अंतोअंतेउरंसि व्हायाओ" 'कयवलिकम्माओ कय-कोउय-मंगल पायच्छित्ताओ सव्वालंकारविभूसियाओ" वहहिं खुज्जाहिं चिलाईहिं वामणीहिं वडभीहि" बब्वरीहिं पउसियाहि जोणियाहिं पल्हवियाहि" ईसिणियाहि" थारुइणियाहिं लासियाहिं लउसियाहि सिंहलीहिं दमिलीहिं आरवीहिं पुलिंदीहिं
उव्विद्धवासरेणुकविलं' नभं करेंते कालागुरु-कुंदुरुक्क' तुरुक्क-धूवनिवहेणं जीवलोगमिव वासयंते समंतओखुभियचक्कवालं पउरजणबालवुड्ढपमुइयतुरियपहावियविउलाउल बोलबहुलं नभं करेंत' (वृ); भगवतीवृतौ (पत्र ४८३) एतद् वाचनान्तरं मूलपाठत्वेन उल्लिखितमस्ति । एतस्मिन् ये ये पाठभेदाः सन्ति ते यथास्थानमुपदर्शिताः । १. वालवीयणियं (क); वालवीयणिज्ज (ख,ग) १०. सं० पा०--ण्हायाओ जाव पायच्छित्ताओ। २. एगसाडिएणं (भ० २१६७) ।
११. वाचनान्तरं -- 'बाहुयसुभगसोवस्थियवद्धमाण३. 'हत्थिखंधविट्ठभणयाए' त्ति वाचनान्तरम् (ब) पुस्समाणवजयविजयमंगलसएहि अभिथुब्व४. मणसा (ग)।
माणीओ कप्पाछेयारियरइयसिरसाओ महया ५. एगत्तिकरणेणं (ख); एगतीकरणेणं (भ० गंधद्धणि मुयंतीओ' (व) ।
२१९७)1 कोष्ठकवर्तिपाठी व्याख्यांशः प्रतीयते । १२. वडभियाहिं (व)। ६. पंजलिकडे (ग)।
१३. पण्हवियाहिं (ख, ग)। ७. अपडिकूलेमाणे (ग)।
१४. ईसिगिणियाहिं (भ० ९।१४४ का पाद८. कोष्ठकतिपाठो व्याख्यांशः प्रतीयते ।
टिप्पणम्) ! ६. धारिणीप्पमुहाओ (वृपा)।
१५. चारुणियाहिं (ख); चाराणियाहि (ग)। १. "रेणुमइल (भ० वृत्तिपत्र ४८३) । २. पवरकुंदुरुक्क (भ० वृत्तिपत्र ४८३) :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org