________________
दसमं अषण (पंचमं संवरदारं )
२.
जो सो वीरवरवयविरतिपवित्थर-बहुविहप्पकारो सम्मत्तविसुद्ध मूलो धितिकंदो विreast निग्गततिलोक्कविपुलजसनिचियपीणपीवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंत' - ज्झाण-सुभजोग - नाण- पल्लववरंकुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्यफलो' पुणो य मोक्खवरबीजसारो मंदरगिरि - सिहरचूलिका इव इमस्स मोक्खवर - मोत्तिमग्गस्स सिहरभूश्रो संवरवरपायवो | चरिमं संवरदारं ||
recycoatta-पदं
३.
विरती - पणिहसु अविरती य एवमादिसु बहूसु ठाणेसु जिणपसत्थेसु अतिसु सासयभावेसु अवट्टिएस संकं कखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमण-वयण कायगुत्ते ॥
जत्थ न कप्पइ गामागर-नगर- खेड- कब्बड-मडंब - दोण मुह-पट्टणासमयं व किंचि बहु व णुं व थूलं व तस थावर काय दत्रजायं मणसा वि परिधेत्तुं । न हिरण्ण-सुवण्ण-खेत-वत्थं न दासी- दास भयक-पेस- हय-गय-गवेलगं व, न जाण - जुग्ग-सयणासणाई, न छत्तकं न कुंडिया' 'न पाणहा' न पेहुण-वीयणतालिका ॥
-
+
४. न यावि अय-तउय तंव सीसक-कंस रयत जातरूव-मणि मुत्ताधारपुडक संख - दंतमणि-सिंग सेल' - काय वइर' - चेल- चम्म- पत्ताई महारिहाई परस्स ग्रज्भोववायलोभजणणाई परियढिरं गुणवत्रो" ||
१. भावतयं (घ, वृ); °तयंत (वृपा ) | २. अह० (वृ) ।
३. परिघेत्तू (क, ख, ग, घ ) 1
४. कोंडिका (ख, घ ) ।
५. न यावि पुष्फ-फल- कंद-मूलादियाई, सणसत्तरसाईं सव्वधण्णाई तिहिं वि जोगेहि परिवेत्तुं सहसज्जभोयणट्टयाए संजएणं । किं कारणं ? --- अपरिमितणाणदंसणधरेहिं सील-गुण-विषय-तव-संजमनायकेहि तित्थयरेहिं
५. नोवाहणा ( ख ) ; नोपाहा (क्व ) |
६. न कल्पते परिग्रहीतुमिति शेषः ।
हारपुलक ( क ) ।
७.
८. लेस (वृपा) ।
Jain Education International
७०५
न वाहणा (ग, च);
६. वर (क, ख, ग, घ, च, वृ); एतत् पदं १०. वृत्तिरचनात् पूर्वमेव विपर्यस्त जातम् ।
-
वृत्तिकृत्ता 'वर' इति पद लब्धम् तेन 'काचवरः प्रधानकाचः' इति व्याख्यातम् । वस्तुतोत्र 'वर' इति पदमासीत् । लिपिदोषेण तद् विपर्ययो जातः । निसीहज्भयणस्स एकादशोद्देशे प्रथमे सूत्रे 'कायपायाणि वा वइरपायाणि वा' इति पदद्वयं सुस्पष्टमस्ति । अत्रापि पात्रप्रकरणे तथैव युज्यते । आचारचूलायाः पात्रेषणाध्ययने 'वर' पदस्य उल्लेख नास्ति ।
गुणवयाई ( क ) ।
For Private & Personal Use Only
www.jainelibrary.org