SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दसमं अज्झयणं पंचमं संवरदारं उक्खव-पदं १. जंबू ! अपरिग्गहो' संवुडे य समणे प्रारंभ-परिग्गहातो विरते, विरते कोहमाणमायालोभा। एगे असंजमे। दो चेव राग-दोसा । तिण्णि य दंडा, गारवा य, गुत्तीयो, तिण्णि' य विराहणाअो। चत्तारि कसाया, झाणा, सण्णा, विकहा तहा य हुंति चउरो। पंच य किरियानो,समिति-इंदिय-महव्वयाइं च । छज्जीवनिकाया,छच्च लेसायो। सत्त भया । अट्ठय मया । नव चेव य बंभचेरगुत्ती । दसप्पकारे य समणधम्मे । एक्कारस य उवासगाणं' । वारस य भिक्खपडिमा । किरियठाणा य । भूयगामा। परमाधम्मिया । गाहासोलसया । असंजम-अवंभ-गाय-असमाहिठाणा। सबला। परिसहा । सूयगडझयण-देव-भावण-उद्देस-गुण-पकप्प-पावसुत-मोहणिज्जे । सिद्धातिगुणा य । जोगसंगहे, 'सुरिंदा । तेत्तीसा प्रासातणा" ! आदि एक्काइयं करेता एक्कुत्तरियाए' वड्डिएसु तीसातो जाव उ भवे तिकाहिका ] १. अपरिगह (क, ग, घ, च)! याणामुल्ले खोस्ति तथा द्वात्रिंशत्संख्यायामपि २. तिन्नि तिन्नि (क, ग, घ, च)। द्वयोविषयोहल्लेखोस्ति, द्रष्टव्यमिह 'समवाओ' ३. प्रतिमा भवन्तीति गम्यम् (कृ) । (३२१,२) यथा--'बत्तीस जोगसंगहा ४. तेत्तीमा आसातणा सुरिदा (क, ख, ग, घ, च); पणत्ता' तथा 'बत्तीसं देविदा पण्णत्ता' । आदर्शषु यद्यपि तेत्तीसा आसातणा सुरिंदा' अत्र 'देविदा' इति पदस्य स्थाने 'सुरिंदा' एवं पाठो दृश्यते, किन्तु अर्थमीमांसया नैव इति पदं प्रयुक्तमस्ति । सङ्गच्छते । 'जोगसंगहे सुरिंदा' एष क्रमः ५. एएसु त्ति वाक्यशेष: (व) । स्यात तदार्थसङ्गतिर्जायते। यथा-तिषिण ६. वृद्धया इति गम्यते (व)। य दंडा गारवा य गुत्तीओ, तिषिण य विराह- ७. असौ पाठो व्याख्यांशः प्रतीयते । णाम्रो' एवं एकस्यां संख्यायामने केषां विष ७०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003566
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Panhavagarnaim Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages176
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy