________________
अट्ठमं अग्झयणं (तइयं संवरदार,
६६७ एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा, निच्चं अहिकरण-करणकारावण-पावकम्मविरते दत्ताणण्णाय-प्रोग्गहरुई ।। चउत्थं-साहारपिंडपातलाभे भोत्तव्वं संजएण समियं, न सायसूयाहिक, न खद्धं, न वेइय, न तुरियं, न चवलं, न साहसं, न य परस्स पीलाकरं सावज्ज, तह भोत्तव्वं जह से ततियवयं न सीदति। साहारणपिडवायलाभे सुहम 'अदिण्णादाणवय-नियम-वेरमण। एवं साहारणपिंडवायलाभ समितिजोगेण भावितो भवति अंतरप्पा, निच्चं
अहिकरण-करण-कारावण-पावकम्मविरते दत्ताणुण्णाय-प्रोग्गहरुती॥ १३. पंचमग--साहम्मिएसु विणो पउंजियव्वो, उवकारण-पारणासु विणतो
पउंजियव्वो, वायण-परियट्टणासु विणो पउंजियव्बो, दाण-गहण-पूच्छणासु विणो पउंजियवो, निक्खमण-पवेसणासु विणो पउजियब्बो, अण्णेसु य एवमाइएसु बहुसु कारणसएसु विणो पजियव्वो। विणो वि तवो तवो वि धम्मो, तम्हा विणो पउंजियव्वो गुरूसु साहूसु तवस्सीसु य । एवं विणएण भावियो भवति अंतरप्पा, णिच्च अहिकरण करण कारावण
पावकम्मविरते दत्ताणुण्णाय-प्रोग्गहरुई ।। निगमण-पदं १४. एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं 'इमेहिं पंचहि वि कारणेहिं
__ मण-वयण-काय-परिरक्खिएहि ।।। १५. निच्चं आमरणतं च एस जोगो गेयत्वो धितिमया मतिमया अणासवो अकलूसो - अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सवजिणमणुण्णाम्रो ॥ १६. 'एवं ततियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं 'पाराहियं
प्राणाए अणुपालियं भवति।। स एवं नायमूणिणा भगवया पण्णबियं परूवियं पसिद्धं सिद्धवरसासणमिणं आधवियं" सुदेसियं पसत्थं । ततियं संवरदारं समत्तं ।
–त्ति बेमि ।।
१. वेतितं (क)। २. अदिण्णादाणविरमणवर्यानयमणं (व);
अदिग्णादाणवयनियमवेरमणं (वृपा)।
३. अणुपालियं आणाए आराहियं (च)। ४. एवं जाव पापवियं (क, ख, ग, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org