________________
पण्हावागरणाइ
अदत्तादाणवेरमणस पंचभावणा-पदं ८. तस्स इमा पंच भावणा ततियस्स वतस्स होंति परदव्वहरणवेरमण-परि
रक्खणट्टयाए । ६. पढम-देवकुल-सभ-प्पवा-पावसह-रुक्खमूल-पाराम-कंदरा - आगर-गिरिगह
'कम्मत-उज्जाण-जाणसाल-कुवितसाल-मंडव - सुण्णघर - सुसाण-लेण-पावणे, अण्णमि य एवमादिर्याम दगमट्टिय-बीज-हरित-तसपाण-असंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं । आहाकम्म बहुले य जे से आसित्त-संमज्जिप्रोसित्त-सोहिय-छायण-दुमण-लिंपणअणलिंपण-जलण-भंडचालण', अंतो बहिं च असंजमो जत्थ वट्टती', संजयाण अट्टा 'वज्जेयव्वे हु उवस्सए” से तारिसए सुत्तपडिकुटे । एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्पा, निच्चं अहिकरणकरण-कारावण-पावकम्मविरते दत्ताणुण्णाय-प्रोग्गहरुई । बितियं-- पारामुज्जाण-काणण-वणप्पदेसभागे जं किंचि इक्कडं व कढिणगं व जंतुगं व 'परा-मेरा" - कुच्च - कुस - डब्भ - पलाल - मूयग - वल्लय"-पुष्प- फलतय-प्पवाल-कंद-मूल-तण-कट्ठ-सक्कराई गेण्हइ सेज्जोवहिस्स अट्ठा, न कप्पए प्रोग्गहे अदिण्णंमि गेण्हिउं जे । हणिहणि ओग्गहं अणुण्णविय गेण्हियन्वं । एवं प्रोगहसमितिजोगेण भावितो भवति अंतरप्पा, निच्च अहिकरण-करणकारावण-पावकम्मविरते दत्ताणुण्णाय-प्रोग्गहरुई। ततियं - पीढ-फलग-सेज्जा-संथारगट्टयाए रुक्खा न छिदियव्वा, न य छेदणेण" भेयणेण य सेज्जा कारेयव्वा । जस्सेव उवस्सए वसेज्ज सेज्जं तत्थेव गवेसेज्जा, न य विसमं समं करेज्जा, न निवाय"-पवाय-उस्सुकत्तं, न डंसमसगेसु खुभियव्वं, अग्गी धूमो य न कायव्यो। एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे कारण फासयंते सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्ज धम्म ।
१. वसहि (क, ख, घ)।
७. वदृति (च)। २. गिरिगुहा (च)।
८. बज्जेयव्यो हु उवस्सओ (ग)। ३. कम्मतुज्जाण (क, ग, घ), कम्मं उज्जाण ६. दत्तमणुण्णाय (क, ख, ग, घ, च); सर्वत्र ।
१०. ° रुती (क, ग)। ४. लयण (ख)।
११. परमेर (क); परंमेरा (ख); परमेरा (घ)। ५. मट्टिया (ख, घ)।
१२. पन्वय (ख, घ); वल्वज: तृणविशेषः (वृ)। ६. एतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः १३. छेदण (ख, ग, घ, च)।
१४. निव्वाय (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org