SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नवमं अज्झयणं चउत्थं संवरदारं उक्खेव-पदं १. जंबु ! एत्तो य बंभचेरं- उत्तम-तव-नियम-णाण-दसण-चरित्त-सम्मत्त-विणयमुलं जम-नियम-गुणप्पहाणजुत्तं हिमवंत-महंत-तेयमंतं पसत्थ-गंभीर-थिमित-मझ अज्जवसाहुजणाचरितं मोक्खमगं विसुद्ध-सिद्धिगति-निलयं 'सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं सुभं सिवमचलमक्खयकर' जतिवर-सारक्खियं सुचरियं सुसाहियं नवरि मुणिवरेहि महापुरिस-धीर-सूर-धम्मिय-धितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिणं' निस्संकियं निभयं नित्तसं निरायासं निरुवलेवं निव्वतिघरं नियम-निप्पकंपं तवसंजममूलदलिय-णेम्मं पंचमहन्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयं अज्झप्पदिण्णफलिहं संणद्धोत्थइयदुग्गइपह सुगतिपहदेसगं" लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकबाडफलिहभूयं रज्जुपिणतो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं ॥ बंभचेरमाहप्प-पदं २. जंमि य भग्गंमि होइ सहसा सव्वं संभग्ग-मथिय-चुण्णिय-कुसल्लिय-पल्लट्ट १. यम (ग, घ)। ५. वीर (क, ख, घ)। २. सासयमपुणभवं पसत्थं सोमं सुहं सिवमक्ख- ६. भव्वजणसमुच्चिण्णं (क, ख)। यकर (व); सासयमव्वाबाहमपुणब्भवं पसत्थं ७. नीसंक (ख)। सोमं सुहं सिवमचलमक्खयकरं (वृषा)। ८. ° सुक्कयरक्खणं (च)। ३. संरक्खि यं (ख)। ६. सण्णद्धवद्धोच्छइय° (च)। ४. सुभासियं (ग)। १०. देसगं च (क, ख, ग, घ, च)। ६६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003566
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Panhavagarnaim Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages176
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy